Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 27.2 jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ //
Mahābhārata
MBh, 1, 114, 11.14 niścakrāma mahāvyāghro jighāṃsur girigahvarāt /
MBh, 1, 137, 16.69 taṃ jighāṃsur ahaṃ cāpi teṣām anumate sthitaḥ /
MBh, 1, 148, 3.3 tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ /
MBh, 1, 151, 8.2 abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ //
MBh, 1, 181, 6.1 ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 2, 19, 17.2 śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ //
MBh, 3, 152, 16.2 jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ //
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 216, 9.1 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ /
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 3, 273, 17.1 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam /
MBh, 5, 94, 26.3 dambhodbhavastāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ //
MBh, 6, 44, 5.2 saṃhatāḥ saṃhataiḥ kecit parasparajighāṃsavaḥ //
MBh, 6, 44, 15.2 vyadṛśyanta mahārāja parasparajighāṃsavaḥ //
MBh, 6, 58, 22.1 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 86, 36.2 padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi //
MBh, 6, 88, 5.2 samudyacchanmahābāhur jighāṃsustanayaṃ tava //
MBh, 6, 89, 1.3 jighāṃsur bharataśreṣṭha duryodhanam upādravat //
MBh, 6, 90, 14.2 pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ //
MBh, 6, 91, 57.2 nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ /
MBh, 6, 102, 55.1 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ /
MBh, 6, 108, 4.2 jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati //
MBh, 6, 111, 32.2 rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ //
MBh, 7, 25, 47.2 siṣicur bhairavānnādān vinadanto jighāṃsavaḥ //
MBh, 7, 43, 11.2 parivavrustadā rājaṃstava pautraṃ jighāṃsavaḥ //
MBh, 7, 80, 35.2 jigīṣustānnaravyāghrāñ jighāṃsuśca jayadratham //
MBh, 7, 102, 92.2 sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 106, 22.1 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot /
MBh, 7, 117, 19.2 jighāṃsū paramakruddhāvabhijaghnatur āhave //
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 117, 23.2 mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam //
MBh, 7, 121, 46.1 te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ /
MBh, 7, 132, 29.3 cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 132, 31.3 jighāṃsur dharmatanayaṃ tava putrahite rataḥ //
MBh, 7, 149, 1.3 prayāntaṃ tvarayā yuktaṃ jighāṃsuṃ karṇam āhave //
MBh, 7, 151, 4.2 vijñāyaitanniśāyuddhaṃ jighāṃsur bhīmam āhave //
MBh, 7, 158, 51.3 jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate //
MBh, 7, 164, 77.1 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ /
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 164, 152.2 antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam //
MBh, 7, 165, 8.2 abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ //
MBh, 7, 170, 33.1 jighāṃsur dhārtarāṣṭraśca śrānteṣvaśveṣu phalgunam /
MBh, 8, 12, 59.2 kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan //
MBh, 8, 13, 16.2 hate raṇe bhrātari daṇḍa āvrajaj jighāṃsur indrāvarajaṃ dhanaṃjayam //
MBh, 8, 14, 19.1 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ /
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 32, 64.2 atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt //
MBh, 8, 35, 6.1 te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ /
MBh, 8, 40, 27.2 jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat //
MBh, 8, 43, 2.2 jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate //
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 49, 1.3 asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham //
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 57, 21.2 krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām //
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 8, 60, 7.1 putre hate krodhaparītacetāḥ karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ /
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 64, 16.2 śakās tukhārā yavanāś ca sādinaḥ sahaiva kāmbojavarair jighāṃsavaḥ //
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 9, 7, 29.2 śalyam evābhidudrāva jighāṃsur bharatarṣabha //
MBh, 9, 12, 20.3 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave //
MBh, 9, 20, 23.2 cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam //
MBh, 9, 20, 28.2 abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam //
MBh, 9, 24, 35.3 putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau //
MBh, 9, 27, 55.2 prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram //
MBh, 10, 8, 25.2 rathena śibiraṃ prāyājjighāṃsur dviṣato balī //
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 10, 12, 2.2 jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ //
MBh, 12, 131, 8.2 śālāvṛkā ivājasraṃ jighāṃsūn iva vindati /
MBh, 12, 166, 2.2 kṛtaghnastu sa duṣṭātmā taṃ jighāṃsur ajāgarat //
Rāmāyaṇa
Rām, Ay, 58, 12.2 jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam //
Rām, Ay, 58, 15.1 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
Rām, Ār, 24, 8.2 abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ //
Rām, Ār, 27, 26.2 jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān //
Rām, Ār, 37, 10.2 jighāṃsur akṛtaprajñas taṃ prahāram anusmaran //
Rām, Ki, 45, 10.1 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ /
Rām, Yu, 43, 13.2 harayo rākṣasāścaiva parasparajighāṃsavaḥ //
Rām, Yu, 73, 7.2 udyataiḥ samavartanta kapisainyajighāṃsavaḥ //
Rām, Yu, 114, 40.2 jighāṃsur iva lokāṃste sarvāṃllokān vibhāvasuḥ //
Saundarānanda
SaundĀ, 10, 43.2 rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya //
SaundĀ, 10, 58.1 tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ /
SaundĀ, 12, 29.1 sā jighāṃsustamo hārdaṃ yā saṃprati vijṛmbhate /
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
Kirātārjunīya
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 14, 14.2 jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā //
Matsyapurāṇa
MPur, 139, 11.1 adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ /
MPur, 158, 24.2 jighāṃsurdevavākyena bhairavaṃ kṛtavānvapuḥ //
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Cik., 23, 13.3 striyo ghṛtaṃ tailapayogurūṇi śophaṃ jighāṃsuḥ parivarjayettu //
Su, Utt., 19, 16.2 syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo 'kṣigadaṃ jighāṃsuḥ //
Su, Utt., 54, 20.2 eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam //
Su, Utt., 54, 40.2 samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 29.1 taṃ jighāṃsum abhipretya vihāya nṛpalāñchanam /
Kathāsaritsāgara
KSS, 1, 3, 38.1 kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 61.1 dharmaguptas tu taṃ dṛṣṭvā jighāṃsur bhakṣaṇecchayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 28.3 mama tātaṃ jighāṃsuryo draṣṭuṃ mṛtyumihecchati //