Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Skandapurāṇa
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 1, 1.1 athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā //
Carakasaṃhitā
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Mahābhārata
MBh, 1, 113, 40.20 sukhaduḥkhārthajijñāsākārakaśceti viśrutam /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 2, 28, 33.1 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā /
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 3, 298, 20.2 jijñāsārthaṃ mayā hyetad āhṛtaṃ mṛgarūpiṇā //
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
MBh, 9, 49, 24.3 jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ //
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 209, 3.1 jñānābhyāsājjāgarato jijñāsārtham anantaram /
MBh, 12, 261, 38.2 syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ /
MBh, 12, 276, 21.2 vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam //
MBh, 12, 308, 187.2 tava mokṣasya cāpyasya jijñāsārtham ihāgatā //
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 21, 21.3 jijñāseyam ṛṣestasya vighnaḥ satyaṃ nu kiṃ bhavet //
MBh, 13, 22, 5.1 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha /
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 14, 32, 24.2 tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam //
MBh, 18, 3, 30.1 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā /
Rāmāyaṇa
Rām, Bā, 49, 24.2 mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā //
Saundarānanda
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 10.1 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 86.1 tena suptena mattena jijñāsākupitena vā /
BKŚS, 20, 200.1 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ /
Harivaṃśa
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
Kāmasūtra
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān vā praṇidadhyāt /
KāSū, 6, 2, 3.6 strīṣu jijñāsā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
Suśrutasaṃhitā
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Sāṃkhyakārikā
SāṃKār, 1, 1.1 duḥkhatrayābhighātājjijñāsā tadapaghātake hetau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.2 duḥkhatrayābhighātājjijñāseti /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 1.2, 3.15 dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā ced yadi /
SKBh zu SāṃKār, 1.2, 3.22 tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti /
SKBh zu SāṃKār, 1.2, 3.23 yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.29 tathāpyatra prekṣāvatāṃ jijñāsāyuktā /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Tantrākhyāyikā
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
Viṣṇupurāṇa
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 10.2 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ //
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 11, 10, 4.2 jijñāsāyāṃ sampravṛtto nādriyet karmacodanām //
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
BhāgPur, 11, 11, 20.1 evaṃ jijñāsayāpohya nānātvabhramam ātmani /
Bhāratamañjarī
BhāMañj, 13, 295.1 pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam /
Garuḍapurāṇa
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
Hitopadeśa
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Kathāsaritsāgara
KSS, 1, 2, 38.1 jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata /
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 20.0 taṃ atra sarvalakṣaṇayuktaṃ jijñāsā ātmānaṃ kālajā majjadoṣānabhidhāya doṣaireva asāv vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya kālajā doṣaireva vikrāntamudyoginaṃ sarvalakṣaṇayuktaṃ majjadoṣānabhidhāya ca kecid vātādilakṣaṇayuktam //
Skandapurāṇa
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /
Bhāvaprakāśa
BhPr, 6, 2, 129.2 yaḥ sa medeti vijñeyo jijñāsātatparairjanaiḥ //
Haribhaktivilāsa
HBhVil, 2, 164.1 viśiṣṭadharmajijñāsā daśamyādidinatraye /
Mugdhāvabodhinī
MuA zu RHT, 17, 8.2, 3.0 khalviti jijñāsāyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 220, 38.1 jijñāsārthaṃ tu yaḥ kaścidātmānaṃ jñātum icchati /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /