Occurrences

Mahābhārata
Saundarānanda
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa

Mahābhārata
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
Saundarānanda
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
Tantrākhyāyikā
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 4, 22, 22.1 sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā /
BhāgPur, 11, 10, 11.1 tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param /
BhāgPur, 11, 11, 20.1 evaṃ jijñāsayāpohya nānātvabhramam ātmani /
Bhāratamañjarī
BhāMañj, 13, 295.1 pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam /
Garuḍapurāṇa
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
Kathāsaritsāgara
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Skandapurāṇa
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /