Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Skandapurāṇa
Haribhaktivilāsa

Carakasaṃhitā
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Mahābhārata
MBh, 1, 123, 45.2 droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha //
MBh, 1, 123, 56.2 tenaiva kramayogena jijñāsuḥ paryapṛcchata //
MBh, 1, 218, 44.2 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ /
MBh, 3, 46, 23.2 jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam //
MBh, 3, 298, 10.1 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ /
MBh, 6, BhaGī 6, 44.2 jijñāsurapi yogasya śabdabrahmātivartate //
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 12, 83, 52.1 jijñāsur iha samprāptastavāhaṃ rājasattama /
MBh, 12, 244, 1.2 dvaṃdvāni mokṣajijñāsur arthadharmāvanuṣṭhitaḥ /
MBh, 12, 323, 23.1 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum /
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 96, 5.1 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte /
Rāmāyaṇa
Rām, Bā, 65, 18.2 mithilām abhyupāgamya vīryaṃ jijñāsavas tadā //
Rām, Ay, 2, 16.2 ajānann iva jijñāsur idaṃ vacanam abravīt //
Rām, Ki, 62, 13.2 utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim //
Rām, Utt, 32, 4.1 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 80.2 tadabhiprāyajijñāsur atha tām idam abravam //
Matsyapurāṇa
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 24, 16.1 jijñāsavastaccaritaṃ kathaṃ paśyati naḥ samam /
Sūryasiddhānta
SūrSiddh, 1, 2.2 rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 3, 2.0 tathāhi viśeṣaṃ jijñāsor agṛhītaviśeṣasya sāmānyālocanāt saṃśayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 1.3 ājīvam api jijñāsuḥ paras tatra vimuhyati //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 35.1 etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ /
BhāgPur, 3, 7, 8.2 sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ /
BhāgPur, 4, 21, 21.3 satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam //
BhāgPur, 11, 3, 21.1 tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
BhāgPur, 11, 7, 13.3 uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam //
BhāgPur, 11, 10, 6.2 asatvaro 'rthajijñāsur anasūyur amoghavāk //
BhāgPur, 11, 13, 21.1 ity ahaṃ munibhiḥ pṛṣṭas tattvajijñāsubhis tadā /
Bhāratamañjarī
BhāMañj, 6, 105.1 arthī jijñāsurārto vā jñānī vā māṃ prapadyate /
BhāMañj, 13, 1269.1 dharmo 'haṃ dampatī prāpto yuvāṃ jijñāsurāśrame /
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
Kathāsaritsāgara
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 4, 3, 46.1 apaśyaccātra jijñāsuḥ pātre pūrvatra janmani /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
Skandapurāṇa
SkPur, 2, 3.2 purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham //
Haribhaktivilāsa
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 64.3 asatvaro 'rthajijñāsur anasūyur amoghavāk //