Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 4, 39, 6.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 5, 42, 6.1 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni /
ṚV, 6, 45, 15.2 jeṣi jiṣṇo hitaṃ dhanam //
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 103, 2.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /