Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Amarakośa
Kāśikāvṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
AVP, 10, 4, 12.2 idaṃ rāṣṭraṃ hataśatru jiṣṇu //
AVP, 12, 16, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasaḥ patir astu jiṣṇuḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 10, 5, 1.2 jiṣṇave yogāya brahmayogair vo yunajmi //
AVŚ, 10, 5, 2.2 jiṣṇave yogāya kṣatrayogair vo yunajmi //
AVŚ, 10, 5, 3.2 jiṣṇave yogāyendrayogair vo yunajmi //
AVŚ, 10, 5, 4.2 jiṣṇave yogāya somayogair vo yunajmi //
AVŚ, 10, 5, 5.2 jiṣṇave yogāyāpsuyogair vo yunajmi //
AVŚ, 10, 5, 6.2 jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha //
AVŚ, 11, 9, 18.2 jayaṃś ca jiṣṇuś cāmitrāṁ jayatām indramedinau //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.1 havyavāham abhimātiṣāhaṃ rakṣohaṇaṃ pṛtanāsu jiṣṇum /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
Kauśikasūtra
KauśS, 6, 3, 4.0 jiṣṇave yogāyety apo yunakti //
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 24.2 ugraḥ pṛtanāsu jiṣṇuḥ //
MS, 1, 5, 1, 9.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
MS, 2, 7, 7, 16.2 saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //
MS, 2, 10, 4, 5.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
MS, 3, 16, 5, 12.1 tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 17.0 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat //
Vaitānasūtra
VaitS, 7, 2, 1.2 keṣu viṣṇus triṣu padeṣu jiṣṇuḥ keṣv idaṃ viśvaṃ bhuvanam āviveśeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 81.2 saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
ŚBM, 13, 1, 9, 7.0 jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmāt purā rājanyo jiṣṇurjajñe //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
Ṛgveda
ṚV, 1, 122, 15.1 catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ /
ṚV, 1, 181, 4.2 jiṣṇur vām anyaḥ sumakhasya sūrir divo anyaḥ subhagaḥ putra ūhe //
ṚV, 4, 39, 6.1 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 5, 42, 6.1 marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni /
ṚV, 6, 45, 15.2 jeṣi jiṣṇo hitaṃ dhanam //
ṚV, 7, 35, 5.2 śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ //
ṚV, 10, 67, 9.2 bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum //
ṚV, 10, 103, 2.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
ṚV, 10, 111, 3.1 indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya /
Mahābhārata
MBh, 3, 36, 24.2 hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati //
MBh, 3, 79, 28.1 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane /
MBh, 6, 55, 97.2 ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam //
MBh, 6, 111, 18.2 rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā //
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 13, 46, 7.2 abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ //
Amarakośa
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.10 glājisthaś ca ksnuḥ jiṣṇuḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 1.3 sadaikarūparūpāya viṣṇave sarvajiṣṇave //
Śatakatraya
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
Bhāratamañjarī
BhāMañj, 5, 68.1 tataḥ śaraṇamabhyetya viṣṇuṃ jiṣṇuṃ suradviṣām /
BhāMañj, 6, 279.1 ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām /
Garuḍapurāṇa
GarPur, 1, 31, 27.1 jiṣṇave sarvadevānāṃ sarvagāya mahātmane /
GarPur, 1, 92, 3.2 sūryakoṭipratīkāśo jiṣṇur bhrājiṣṇur ekataḥ //