Occurrences

Mahābhārata
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 122, 47.14 droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata /
MBh, 1, 123, 6.4 etaddhṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam /
MBh, 1, 137, 16.50 puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 178, 18.2 kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ //
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 17.1 tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā /
MBh, 1, 181, 40.2 brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ /
MBh, 1, 182, 11.2 jiṣṇor vacanam ājñāya bhaktisnehasamanvitam /
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 189, 30.4 naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā //
MBh, 1, 189, 46.28 caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara /
MBh, 1, 212, 1.308 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 1, 212, 15.2 ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ //
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 2, 60, 26.2 kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca trāṇāya vikrośa nayāmi hi tvām //
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 40, 36.1 cintayāmāsa jiṣṇus tu bhagavantaṃ hutāśanam /
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 45, 20.1 sa nivāso 'bhavad vipra viṣṇor jiṣṇostathaiva ca /
MBh, 3, 84, 2.1 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ /
MBh, 3, 159, 15.1 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ /
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 3, 173, 6.1 tato 'bravīd vāyusutas tarasvī jiṣṇuśca rājānam upopaviśya /
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 4, 39, 8.3 arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ /
MBh, 4, 39, 10.1 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca /
MBh, 4, 39, 19.2 tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ //
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 4, 50, 3.1 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 35.2 citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ //
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 5, 24, 5.1 smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ /
MBh, 5, 68, 13.1 viṣṇur vikramaṇād eva jayanājjiṣṇur ucyate /
MBh, 5, 109, 4.1 atra nārāyaṇaḥ kṛṣṇo jiṣṇuścaiva narottamaḥ /
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam //
MBh, 5, 122, 54.1 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam /
MBh, 5, 158, 22.2 abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 6, 110, 6.1 śalyaśca samare jiṣṇuṃ kṛpaśca rathināṃ varaḥ /
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 27.2 madreśvaro raṇe jiṣṇuṃ tāḍayāmāsa roṣitaḥ //
MBh, 6, 111, 18.2 rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā //
MBh, 6, 114, 61.2 vīraṃ gāṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam //
MBh, 7, 27, 15.1 yat tadānāmayajjiṣṇur bharatānām apāyinām /
MBh, 7, 31, 41.1 etasminn antare jiṣṇur hatvā saṃśaptakān balī /
MBh, 7, 50, 3.1 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham /
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 22.2 sīdeta samare jiṣṇo nātra kāryā vicāraṇā //
MBh, 7, 131, 7.1 arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam /
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 8, 14, 1.2 pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn /
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 19, 35.1 tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn /
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 47, 1.3 uvāca durdharṣam adīnasattvaṃ yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ //
MBh, 8, 57, 48.2 mahātmanaḥ śaṅkhacakrāsipāṇer viṣṇor jiṣṇor vasudevātmajasya /
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 12, 38, 27.2 dvaipāyanena ca tathā devasthānena jiṣṇunā //
MBh, 12, 43, 5.2 viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama //
MBh, 12, 47, 8.2 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim //
MBh, 12, 111, 26.1 sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha /
MBh, 14, 71, 15.1 jiṣṇuḥ sahiṣṇur dhṛṣṇuśca sa enaṃ pālayiṣyati /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 73, 16.2 rathenāśu samāvṛtya śarair jiṣṇum avākirat //
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 73, 27.2 jiṣṇuṃ traigartakā yodhāstvaritāḥ paryavārayan //
MBh, 14, 74, 19.1 tasmai bāṇāṃstato jiṣṇur nirmuktāśīviṣopamān /
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 81, 12.1 tasminnyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ /
MBh, 14, 85, 19.2 prasādayāmāsa ca taṃ jiṣṇum akliṣṭakāriṇam //
MBh, 14, 88, 8.2 dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ //
MBh, 14, 88, 11.2 diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava //
MBh, 15, 20, 1.3 prītimān abhavad rājā rājño jiṣṇośca karmaṇā //
Amarakośa
AKośa, 1, 51.2 jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ //
Harivaṃśa
HV, 3, 111.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ /
Kirātārjunīya
Kir, 3, 24.2 prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ //
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 4, 38.1 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ /
Kir, 10, 7.2 kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 11, 1.2 ājagāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ //
Kir, 12, 13.1 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā /
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 15, 34.1 muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ /
Kir, 16, 36.2 bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ //
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 18, 9.2 samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 10, 6.2 vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum //
Liṅgapurāṇa
LiPur, 1, 2, 41.1 rudraprasādādviṣṇoś ca jiṣṇoścaiva tu sambhavaḥ /
LiPur, 1, 81, 42.1 viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam /
LiPur, 1, 98, 8.1 bhagavandevadeveśa viṣṇo jiṣṇo janārdana /
LiPur, 1, 98, 89.1 ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ /
Matsyapurāṇa
MPur, 174, 51.1 viṣṇorjiṣṇośca bhrājiṣṇostejasā tamasāvṛtam /
Viṣṇupurāṇa
ViPur, 5, 38, 29.1 tataḥ suduḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭamiti bruvan /
ViPur, 5, 38, 34.2 itthaṃ vadanyayau jiṣṇurmathurākhyaṃ purottamam /
Viṣṇusmṛti
ViSmṛ, 98, 94.1 jiṣṇo //
Abhidhānacintāmaṇi
AbhCint, 2, 87.1 surarṣabhastapastakṣo jiṣṇurvaraśatakratuḥ /
AbhCint, 2, 128.1 viṣṇurjiṣṇujanārdanau harihṛṣīkeśācyutāḥ keśavo dāśārhaḥ puruṣottamo 'bdhiśayanopendrāvajendrānujau /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 21.2 prāṇāpadam abhiprekṣya viṣṇuṃ jiṣṇuruvāca ha //
BhāgPur, 1, 14, 1.2 samprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā /
BhāgPur, 1, 14, 6.2 saṃpreṣito dvārakāyāṃ jiṣṇurbandhudidṛkṣayā /
BhāgPur, 1, 15, 28.2 evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
Bhāratamañjarī
BhāMañj, 1, 1287.2 kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām //
BhāMañj, 1, 1396.1 parākrameṇa tajjiṣṇoḥ prabhāvāccāsuradviṣaḥ /
BhāMañj, 7, 224.1 samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva /
BhāMañj, 7, 340.1 ityukte puṣkarākṣeṇa vīrau jiṣṇusuyodhanau /
BhāMañj, 7, 353.1 vadhyamāneṣu vīreṣu jiṣṇunā sarvarājasu /
BhāMañj, 7, 424.2 carāmi padavīṃ jiṣṇordārayankuruvāhinīm //
BhāMañj, 7, 537.2 pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat //
BhāMañj, 7, 542.1 ityukte śauriṇā jiṣṇuśchittvā sindhuśiro javāt /
BhāMañj, 7, 548.2 droṇaṃ kṛpaṃ ca vidadhe śarairjiṣṇuḥ parāṅmukham //
BhāMañj, 7, 768.1 mādhyasthyamāsthito jiṣṇuḥ kopito nidhanādguroḥ /
BhāMañj, 8, 31.2 tena sārathinā jiṣṇuṃ vijetumahamutsahe //
BhāMañj, 8, 93.1 athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
BhāMañj, 9, 32.1 ākulaḥ samare tasmiñjiṣṇurdrauṇimayodhayat /
BhāMañj, 11, 79.1 so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
BhāMañj, 11, 84.1 tataḥ kṛṣṇo 'vadajjiṣṇuṃ viṣaṇṇaṃ saṃtatikṣayāt /
BhāMañj, 12, 60.2 nikṛte jiṣṇunā manye yaśo nirlūnam ātmanaḥ //
BhāMañj, 13, 85.2 ityukte kṛṣṇayā jiṣṇuḥ punarnṛpamabhāṣata //
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 13, 280.2 asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam //
Garuḍapurāṇa
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 87, 60.2 abhimānipravīraśca jiṣṇuḥ saṃkrandanastathā /
Dhanurveda
DhanV, 1, 194.1 arjunaḥ phālguno jiṣṇuḥ kirīṭī śvetavāhanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 15.2 jaya kṛṣṇāya haraye viṣṇave jiṣṇave namaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.1 iṣṭo viśiṣṭaḥ śiṣṭeṣṭo mahiṣṭho jiṣṇur uttamaḥ /