Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //