Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Āryāsaptaśatī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
Atharvaveda (Paippalāda)
AVP, 1, 29, 2.1 yā adharād ācaranti jihmā mukhā karikratīḥ /
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 53.2 devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati //
Gautamadharmasūtra
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Kāṭhakasaṃhitā
KS, 13, 2, 5.0 tā jihmāḥ pannā aśerata varuṇagṛhītāḥ //
Taittirīyāraṇyaka
TĀ, 5, 9, 2.8 jihmaṃ yajñasya śiro haret /
Vasiṣṭhadharmasūtra
VasDhS, 10, 27.1 ajihmo 'śavo 'śaraṇo 'vasaṃkutukaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
Ṛgveda
ṚV, 1, 85, 11.1 jihmaṃ nunudre 'vataṃ tayā diśāsiñcann utsaṃ gotamāya tṛṣṇaje /
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
Ṛgvedakhilāni
ṚVKh, 4, 5, 23.2 jihmāḥ ślakṣṇāś ca durhṛdaḥ samiddhaṃ jātavedasam //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 92.2 jihmavyāyāmaśayanādatibhārādhvamaithunāt //
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 8, 3.1 avākśirā vā jihmā vā yasya vā viśirā bhavet /
Ca, Indr., 8, 11.2 jihmā vā pariśuṣkā vā nāsikā na sa jīvati //
Lalitavistara
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 1, 123, 19.5 samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ /
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 218, 11.1 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam /
MBh, 2, 53, 8.2 ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam //
MBh, 2, 59, 10.1 dvāraṃ sughoraṃ narakasya jihmaṃ na budhyase dhṛtarāṣṭrasya putra /
MBh, 3, 5, 19.1 sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi /
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 61, 78.3 devane kuśalair jihmair jito rājyaṃ vasūni ca //
MBh, 3, 142, 14.1 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ /
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 297, 5.2 gāndhārarājaracitaṃ satataṃ jihmabuddhinā //
MBh, 4, 64, 4.2 mayāyaṃ tāḍito jihmo na cāpyetāvad arhati /
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 187, 33.1 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini /
MBh, 7, 11, 19.1 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit /
MBh, 7, 73, 18.1 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate /
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 144, 5.1 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau /
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 80, 20.1 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam /
MBh, 12, 102, 9.2 jihmanāsānujaṅghāśca dūragā dūrapātinaḥ //
MBh, 12, 102, 14.1 jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo 'pi ca /
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 13, 107, 14.2 anasūyur ajihmaśca śataṃ varṣāṇi jīvati //
MBh, 13, 116, 27.2 kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān //
MBh, 13, 129, 12.1 amānī ca sadājihmaḥ snigdhavāṇīpradastathā /
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
MBh, 14, 11, 4.2 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam /
MBh, 14, 46, 36.2 apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret //
Manusmṛti
ManuS, 3, 246.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 6, 31.1 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ManuS, 7, 32.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
Rāmāyaṇa
Rām, Ār, 24, 16.2 mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 40, 16.2 rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau //
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Saundarānanda
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 1.2 vātapittāture jihme śīrṇapakṣmāvilekṣaṇe //
AHS, Śār., 5, 7.1 jihme vistṛtasaṃkṣipte saṃkṣiptavinatabhruṇī /
AHS, Śār., 5, 10.2 sahasaiva pateyur vā jihvā jihmā visarpiṇī //
AHS, Śār., 5, 44.2 viśirā dviśirā jihmā vikṛtā yadi vānyathā //
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vā vātaparyaye //
AHS, Utt., 34, 25.1 pāṇinā namayejjihmāṃ saṃvṛtāṃ vyadhayet punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 86.1 mlāyanmadhūkavicchāyakapolaṃ jihmalocanam /
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
BKŚS, 21, 145.2 madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām //
BKŚS, 22, 113.1 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī /
Kirātārjunīya
Kir, 1, 8.1 tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ /
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kir, 9, 24.2 vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ //
Kir, 14, 57.1 ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam /
Kir, 15, 6.1 trāsajihmaṃ yataś caitān mandam evānviyāya saḥ /
Kūrmapurāṇa
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
Matsyapurāṇa
MPur, 17, 57.1 uccheṣaṇaṃ bhūmigatam ajihmasyāstikasya ca /
Nāradasmṛti
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 17, 1.1 akṣavardhraśalākādyair devanaṃ jihmakāritam /
Suśrutasaṃhitā
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Utt., 18, 17.2 śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam //
Su, Utt., 18, 76.2 jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca //
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Viṣṇupurāṇa
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 96.2 suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ //
ViSmṛ, 81, 24.1 uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 335.1 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
YāSmṛ, 2, 265.1 jihmaṃ tyajeyur nirlābham aśakto 'nyena kārayet /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Prathamaḥ sargaḥ, 13.2 avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati //
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 4.1 jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam /
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /
Bhāratamañjarī
BhāMañj, 1, 603.2 apahastena nidrārdhajṛmbhajihmānano 'vadhīt //
BhāMañj, 1, 707.2 prāptaṃ yudhiṣṭhiro yatnātsānujo jihmayā dhiyā //
Garuḍapurāṇa
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 65, 68.2 jihmaiśca locanaiḥ śūrāḥ senānyo gajalocanāḥ //
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
Kathāsaritsāgara
KSS, 5, 3, 233.2 jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau //
Ānandakanda
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
Āryāsaptaśatī
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /