Occurrences

Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Āryāsaptaśatī

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
Ṛgveda
ṚV, 1, 116, 9.1 parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram /
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
Carakasaṃhitā
Ca, Sū., 17, 92.2 jihmavyāyāmaśayanādatibhārādhvamaithunāt //
Lalitavistara
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 96, 17.2 sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā //
MBh, 1, 122, 1.6 sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ /
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 218, 11.1 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam /
MBh, 3, 142, 14.1 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ /
MBh, 3, 167, 6.1 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 297, 5.2 gāndhārarājaracitaṃ satataṃ jihmabuddhinā //
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 7, 125, 30.2 mohāl lubdhasya pāpasya jihmācāraistatastataḥ //
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 62, 13.2 śrutvā vinihataṃ putraṃ chalenājihmayodhinam //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 102, 9.2 jihmanāsānujaṅghāśca dūragā dūrapātinaḥ //
MBh, 12, 102, 14.1 jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo 'pi ca /
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 120, 15.1 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān /
MBh, 12, 149, 76.2 ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
MBh, 12, 162, 14.1 śatrur mitramukho yaśca jihmaprekṣī vilobhanaḥ /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 13, 116, 27.2 kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān //
Manusmṛti
ManuS, 6, 31.1 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
Rāmāyaṇa
Rām, Ār, 24, 16.2 mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Su, 6, 13.1 pravālajāmbūnadapuṣpapakṣāḥ salīlam āvarjitajihmapakṣāḥ /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 86.1 mlāyanmadhūkavicchāyakapolaṃ jihmalocanam /
BKŚS, 14, 99.2 tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam //
BKŚS, 21, 145.2 madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām //
BKŚS, 22, 113.1 śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī /
Kirātārjunīya
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 9, 21.1 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle /
Kūrmapurāṇa
KūPur, 2, 32, 13.2 ātiṣṭhed dakṣiṇām āśām ā nipātād ajihmagaḥ //
Nāradasmṛti
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 17, 1.1 akṣavardhraśalākādyair devanaṃ jihmakāritam /
Suśrutasaṃhitā
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Utt., 60, 9.1 saṃsvedī dvijagurudevadoṣavaktā jihmākṣo vigatabhayo vimārgadṛṣṭiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 12.1 savibhramaiḥ sasmitajihmavīkṣitair vilāsavatyo manasi pravāsinām /
ṚtuS, Prathamaḥ sargaḥ, 13.2 avāṅmukho jihmagatiḥ śvasanmuhuḥ phaṇī mayūrasya tale niṣīdati //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 4.1 jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam /
Bhāratamañjarī
BhāMañj, 1, 603.2 apahastena nidrārdhajṛmbhajihmānano 'vadhīt //
Garuḍapurāṇa
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 105, 7.2 niṣiddhabhakṣaṇaṃ jihmakriyācaraṇameva ca //
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
Ānandakanda
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
Āryāsaptaśatī
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //