Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 24.1 agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
GarPur, 1, 153, 1.3 arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ //
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 166, 27.2 jihvāvilekhanāduṣṇabhakṣaṇād atimānataḥ //
GarPur, 1, 166, 29.2 vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ //
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /