Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Abhidharmakośabhāṣya
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Narmamālā
Paramānandīyanāmamālā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sphuṭārthāvyākhyā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
Aitareyabrāhmaṇa
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaprāyaścittāni
AVPr, 2, 7, 26.0 vidyuto 'gnir jihvā //
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
Atharvaveda (Paippalāda)
AVP, 1, 9, 3.1 yad uvakthānṛtaṃ jihvayā vṛjinaṃ bahu /
AVP, 1, 55, 3.1 akṣyau me madhusaṃkāśe jihvā me madhuvādinī /
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 4, 22, 5.1 jihvā me madhusaṃsrāvā jihvā me madhuvādinī /
AVP, 4, 22, 5.1 jihvā me madhusaṃsrāvā jihvā me madhuvādinī /
AVP, 4, 22, 5.2 jihve varcasvatī bhava māṃvate puruṣo riṣat //
AVP, 5, 18, 8.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVP, 12, 18, 5.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 3.1 yad uvakthānṛtam jihvayā vṛjinaṃ bahu /
AVŚ, 1, 34, 2.1 jihvāyā agre madhu me jihvāmūle madhūlakam /
AVŚ, 1, 34, 2.1 jihvāyā agre madhu me jihvāmūle madhūlakam /
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 4, 13, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
AVŚ, 5, 18, 8.1 jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ /
AVŚ, 5, 19, 7.2 dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya //
AVŚ, 5, 27, 9.1 daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛṇata gṛṇatā naḥ sviṣṭaye /
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 5, 30, 16.1 iyam antar vadati jihvā baddhā paniṣpadā /
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 56, 3.2 saṃ te jihvayā jihvāṃ sam v āsnāha āsyam //
AVŚ, 6, 76, 1.2 saṃpreddho agnir jihvābhir ud etu hṛdayād adhi //
AVŚ, 7, 29, 1.2 dame dame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt //
AVŚ, 7, 29, 2.2 dame dame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt //
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 8, 2, 3.2 yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan //
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 9, 7, 3.0 vidyuj jihvā maruto dantā revatīr grīvāḥ kṛttikā skandhā gharmo vahaḥ //
AVŚ, 10, 2, 7.1 hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam /
AVŚ, 10, 7, 19.1 yasya brahma mukham āhur jihvāṃ madhukaśām uta /
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
AVŚ, 10, 10, 28.1 tisro jihvā varuṇasyāntar dīdyaty āsani /
AVŚ, 11, 2, 6.1 aṅgebhyas ta udarāya jihvāyā āsyāya te /
AVŚ, 11, 2, 17.2 mopārāma jihvayeyamānam //
AVŚ, 11, 3, 36.1 tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 36.4 agner jihvayā /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 4.1 madhuge madhvagāhe jihvā me madhuvādinī /
BaudhGS, 2, 5, 41.3 jihvā me madhumattamā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 12.0 atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 4.4 madhu he madhvāgāhe jihvā me madhuvādinī /
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 19, 10.0 pātryām iḍāṃ samavadyati hṛdayāj jihvāyā yakno vṛkkayor gudayor gudād vaniṣṭhoḥ saptamāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
BĀU, 3, 2, 4.1 jihvā vai grahaḥ /
BĀU, 3, 2, 4.3 jihvayā hi rasān vijānāti //
BĀU, 4, 5, 12.4 evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam /
Chāndogyopaniṣad
ChU, 5, 7, 1.4 jihvārciḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 43.0 dantaśliṣṭeṣu dantavad anyatra jihvābhimarśanāt //
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
Gopathabrāhmaṇa
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 3, 18, 2.0 uddhṛtyāvadānāni hanū sajihve prastotuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 6.2 madhu he madhvidaṃ madhu jihvā me madhuvādinī /
Jaiminīyabrāhmaṇa
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
Kauśikasūtra
KauśS, 2, 1, 2.0 śukasārikṛśānāṃ jihvā badhnāti //
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 5, 9, 3.1 hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ /
Kauṣītakibrāhmaṇa
KauṣB, 7, 2, 18.0 upa vāṃ jihvā ghṛtam ācaraṇyad ity āvatī //
KauṣB, 7, 2, 20.0 prati vāṃ jihvā ghṛtam uccaraṇyad ity udvatī //
Kauṣītakyupaniṣad
KU, 1, 7.18 jihvayeti /
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
Kāṭhakasaṃhitā
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 13, 4, 86.0 agner vai jihvā brahmaṇaspatiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.9 agner jihvāsi vāco visarjanam /
MS, 1, 1, 6, 2.12 kuṭarur asi madhujihvaḥ /
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 1, 6, 2, 11.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 7, 15, 14.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
MS, 2, 12, 6, 8.1 daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
MS, 3, 10, 3, 4.0 jihvāyā avadyati //
MS, 3, 10, 3, 23.0 hṛdayasyāvadāya jihvāyā avadyati //
MS, 3, 11, 8, 3.1 jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ /
MS, 3, 11, 9, 9.1 mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
MS, 3, 15, 1, 1.0 śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇā avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.2 sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.1 athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
Taittirīyasaṃhitā
TS, 1, 1, 10, 3.4 agner jihvāsi subhūr devānām /
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
Taittirīyopaniṣad
TU, 1, 3, 4.5 jihvā sandhānam /
TU, 1, 4, 1.6 jihvā me madhumattamā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 7.0 jihvādīndriyāṇi yajñapātrāṇi rasādayo viṣayā havīṃṣi //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 18, 14.0 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ //
VaikhŚS, 10, 19, 3.0 upastṛtasamavattadhānyāṃ hṛdayajihvāvakṣāṃsi tanima matasnū gudamedasos tṛtīyau bhāgau ṣaḍvaniṣṭhuṃ saptamaṃ kṛtvānasthibhir iḍāṃ vardhayati //
Vaitānasūtra
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 1, 31.5 agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 11, 36.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 45.1 agner jihvāsīti haviṣyān vapati /
VārŚS, 1, 6, 7, 1.1 hṛdayasya jihvāyāḥ kroḍasya savyasya kapilalāṭasya pārśvayor yakno vṛkkayor dakṣiṇasyāḥ śroṇyāḥ gudatṛtīyam iti dvir dvir avadāya juhvām avadyati //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 14.0 jihvācchedanaṃ śūdrasyāryaṃ dhārmikam ākrośataḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 24, 2.2 atha jihvāyā atha vakṣaso yāthākāmītareṣām //
ĀpŚS, 16, 18, 8.5 sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 3, 8, 3, 17.1 atha jihvāyai /
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 10, 1, 1, 8.4 dantā iti pumāṃso jihveti strī /
ŚBM, 10, 3, 4, 5.7 vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 15.0 jihvayeti //
ŚāṅkhĀ, 5, 5, 9.0 jihvaivāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 7, 13.0 na hi prajñāpetā jihvānnarasaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 8, 9, 9.0 tad yathāsyai jihvaivam amuṣyā vādanam //
Ṛgveda
ṚV, 1, 13, 3.2 madhujihvaṃ haviṣkṛtam //
ṚV, 1, 13, 8.1 tā sujihvā upa hvaye hotārā daivyā kavī /
ṚV, 1, 14, 7.2 madhvaḥ sujihva pāyaya //
ṚV, 1, 14, 8.1 ye yajatrā ya īḍyās te te pibantu jihvayā /
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 1, 44, 14.1 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 1, 46, 10.2 vy akhyaj jihvayāsitaḥ //
ṚV, 1, 60, 3.1 taṃ navyasī hṛda ā jāyamānam asmat sukīrtir madhujihvam aśyāḥ /
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 140, 2.2 anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 142, 8.1 mandrajihvā jugurvaṇī hotārā daivyā kavī /
ṚV, 1, 166, 11.2 mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 9, 1.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 38, 9.2 gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni //
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 54, 10.1 imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ /
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 7, 10.2 vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 4, 58, 1.2 ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //
ṚV, 5, 25, 2.2 hotāram mandrajihvam it sudītibhir vibhāvasum //
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 51, 2.2 agneḥ pibata jihvayā //
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 6, 6, 5.1 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā /
ṚV, 6, 16, 2.1 sa no mandrābhir adhvare jihvābhir yajā mahaḥ /
ṚV, 6, 16, 32.1 tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam /
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 50, 2.2 dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ //
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 6, 60, 10.2 kṛṣṇā kṛṇoti jihvayā //
ṚV, 6, 67, 8.1 tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
ṚV, 7, 16, 9.1 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ /
ṚV, 7, 45, 4.1 imā giraḥ savitāraṃ sujihvam pūrṇagabhastim īᄆate supāṇim /
ṚV, 7, 66, 10.1 bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 8, 17, 5.2 gṛbhāya jihvayā madhu //
ṚV, 8, 43, 8.1 jihvābhir aha nannamad arciṣā jañjaṇābhavan /
ṚV, 8, 72, 3.2 gṛbhṇanti jihvayā sasam //
ṚV, 8, 72, 4.2 dṛṣadaṃ jihvayāvadhīt //
ṚV, 8, 72, 18.2 pari dyāṃ jihvayātanat //
ṚV, 9, 73, 4.1 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ /
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 8, 6.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso vā prayutī devaheḍanam /
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 65, 7.1 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate /
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
ṚV, 10, 79, 2.1 guhā śiro nihitam ṛdhag akṣī asinvann atti jihvayā vanāni /
ṚV, 10, 87, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan //
ṚV, 10, 137, 7.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ vā /
ArthaŚ, 4, 7, 5.1 nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt //
ArthaŚ, 4, 11, 14.1 teṣām ākrośe jihvāchedo 'ṅgābhiradane tadaṅgān mocyaḥ //
ArthaŚ, 4, 11, 21.1 rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet //
ArthaŚ, 4, 11, 25.1 jihvānāsopaghāte saṃdaṃśavadhaḥ //
ArthaŚ, 14, 1, 25.1 bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ //
Aṣṭasāhasrikā
ASāh, 2, 4.12 evaṃ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 62.0 jihvāmūlāṅguleś chaḥ //
Buddhacarita
BCar, 6, 39.1 hṛdayena salajjena jihvayā sajjamānayā /
BCar, 6, 53.2 jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca //
BCar, 7, 56.2 idaṃ hi vaktuṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
Carakasaṃhitā
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Sū., 5, 75.1 jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca /
Ca, Sū., 5, 75.2 jihvāmūlagataṃ yacca malamucchvāsarodhi ca //
Ca, Sū., 5, 76.1 daurgandhyaṃ bhajate tena tasmājjihvāṃ vinirlikhet /
Ca, Sū., 8, 10.1 pañcendriyādhiṣṭhānāni akṣiṇī karṇau nāsike jihvā tvak ceti //
Ca, Sū., 18, 19.1 yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate /
Ca, Sū., 18, 34.2 jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ //
Ca, Sū., 26, 8.1 eka eva rasa ityuvāca bhadrakāpyaḥ yaṃ pañcānām indriyārthānām anyatamaṃ jihvāvaiṣayikaṃ bhāvamācakṣate kuśalāḥ sa punarudakādananya iti /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Śār., 1, 26.2 jihvāvāgindriyaṃ vāk ca satyā jyotis tamo'nṛtā //
Ca, Śār., 7, 7.1 pañcendriyādhiṣṭhānāni tadyathā tvag jihvā nāsikā akṣiṇī karṇau ca /
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Ca, Indr., 8, 14.2 śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī //
Ca, Indr., 8, 25.1 nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca /
Ca, Indr., 11, 15.1 grīvāvamardo balavāñjihvāśvayathureva ca /
Ca, Cik., 3, 105.2 paridagdhā kharasparśā jihvā srastāṅgatā param //
Ca, Cik., 22, 6.1 rasavāhinīśca nāḍīr jihvāmūlagalatālukaklomnaḥ /
Ca, Cik., 22, 9.2 tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca //
Ca, Cik., 22, 10.1 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam /
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 97.16 prabhūtatanujihvaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 29, 5.2 vidyujjihvau mahāghorau dīptāsyau dīptalocanau //
MBh, 1, 30, 21.1 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā /
MBh, 1, 65, 38.2 kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet //
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 139, 5.2 snehasravān prasravati jihvā paryeti me mukham //
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 1, 219, 36.5 jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt //
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 57, 2.2 jihvā manaste hṛdayaṃ nirvyanakti jyāyo nirāha manasaḥ prātikūlyam //
MBh, 3, 34, 57.1 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām /
MBh, 3, 107, 11.2 viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam //
MBh, 3, 124, 23.1 lelihañjihvayā vaktraṃ vidyuccapalalolayā /
MBh, 3, 146, 68.1 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam /
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 5, 32, 24.1 cakṣuḥ śrotre nāsikā tvak ca jihvā jñānasyaitānyāyatanāni jantoḥ /
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 61, 56.1 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī /
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 35, 38.1 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 7, 150, 100.2 agnijihvāśca bhujagā vihagāścāpy ayomukhāḥ //
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 7, 154, 35.1 te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ /
MBh, 7, 154, 46.2 te jānubhir jagatīm anvapadyan gatāsavo nirdaśanākṣijihvāḥ //
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 8, 14, 44.2 nirastajihvān mātaṅgāñ śayānān parvatopamān //
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 9, 10, 45.2 vasāmedo'sṛgādigdhāṃ jihvāṃ vaivasvatīm iva //
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 10, 7, 24.2 caturdaṃṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ //
MBh, 10, 10, 15.1 karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge /
MBh, 11, 23, 5.2 āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ //
MBh, 12, 82, 19.2 jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 91, 31.2 apumāṃso 'ṅgahīnāśca sthūlajihvā vicetasaḥ //
MBh, 12, 121, 15.1 jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ /
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 18.2 jighrati ghrāṇam ityāhū rasaṃ jānāti jihvayā //
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 203, 28.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi /
MBh, 12, 203, 30.1 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca /
MBh, 12, 203, 32.1 tadvat somaguṇā jihvā gandhastu pṛthivīguṇaḥ /
MBh, 12, 207, 9.1 jihvayā rasanaṃ yacca tad eva parivarjitam /
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 212, 33.1 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 231, 8.2 karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī //
MBh, 12, 231, 9.1 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 12, 232, 15.2 tataḥ śrotraṃ tataścakṣur jihvāṃ ghrāṇaṃ ca yogavit //
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 244, 6.2 rasanaṃ cendriyaṃ jihvā rasaścāpāṃ guṇo mataḥ //
MBh, 12, 247, 4.2 jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā //
MBh, 12, 267, 12.1 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī /
MBh, 12, 290, 18.2 śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca //
MBh, 12, 291, 26.1 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
MBh, 12, 298, 12.2 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam //
MBh, 12, 298, 21.1 śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam /
MBh, 12, 301, 8.1 jihvām adhyātmam ityāhur yathātattvanidarśanam /
MBh, 12, 322, 11.2 jihvābhir ye viṣvagvaktraṃ lelihyante sūryaprakhyam //
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 84, 34.2 pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha //
MBh, 13, 84, 37.2 pratīpayā jihvayāpi sarvāhārān kariṣyatha /
MBh, 13, 84, 39.2 jihvāṃ cāvartayāmāsa tasyāpi hutabhuk tadā //
MBh, 13, 84, 41.1 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati /
MBh, 13, 115, 11.2 rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā /
MBh, 13, 133, 11.2 yācyamānā nivartante jihvālobhasamanvitāḥ //
MBh, 13, 141, 25.1 jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ /
MBh, 14, 19, 35.1 dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca /
MBh, 14, 20, 12.1 ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā /
MBh, 14, 20, 19.1 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
MBh, 14, 22, 2.1 ghrāṇaṃ cakṣuśca jihvā ca tvak śrotraṃ caiva pañcamam /
MBh, 14, 22, 6.1 jihvā cakṣustathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 7.2 na rasān adhigacchanti jihvā tān adhigacchati //
MBh, 14, 22, 8.1 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca /
MBh, 14, 22, 9.1 ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhir manastathā /
MBh, 14, 22, 10.1 ghrāṇaṃ jihvā ca cakṣuśca tvaṅ mano buddhir eva ca /
MBh, 14, 22, 11.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ buddhir eva ca /
MBh, 14, 22, 12.1 ghrāṇaṃ jihvā ca cakṣuśca tvak śrotraṃ mana eva ca /
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 22.1 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā /
MBh, 14, 25, 4.2 ghrāṇaṃ jihvā ca cakṣuśca tvak ca śrotraṃ ca pañcamam /
MBh, 14, 28, 23.1 prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha /
MBh, 14, 30, 12.3 tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 13.1 jihvovāca /
MBh, 14, 42, 13.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
MBh, 14, 42, 30.1 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate /
MBh, 14, 43, 28.1 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate /
MBh, 14, 43, 28.2 jihvāsthaśca tathā somo rasajñāne vidhīyate //
Manusmṛti
ManuS, 2, 90.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
ManuS, 8, 125.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
ManuS, 8, 270.2 jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ //
Rāmāyaṇa
Rām, Ay, 101, 21.2 anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ār, 41, 26.2 jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām //
Rām, Ār, 45, 36.1 akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 15, 14.1 atimātrāsyanetrāśca dīrghajihvānakhāstathā /
Rām, Su, 20, 19.2 kathaṃ vyāharato māṃ te na jihvā pāpa śīryate //
Rām, Su, 20, 24.2 siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ //
Rām, Su, 54, 23.1 atipramāṇā balino dīptajihvā mahāviṣāḥ /
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Yu, 8, 14.2 kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt //
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Yu, 22, 38.2 vidyujjihvaṃ mahājihvaṃ samīpaparivartinam //
Rām, Yu, 55, 96.1 jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam /
Rām, Yu, 57, 84.1 nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo 'calasaṃnikāśaḥ /
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 59, 13.1 kālajihvāprakāśābhir ya eṣo 'bhivirājate /
Rām, Yu, 87, 45.2 vidyujjihvopamāṃścānyān sasarja niśitāñ śarān //
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 105, 17.1 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ /
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Utt, 31, 16.2 sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam //
Saundarānanda
SaundĀ, 16, 83.1 dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi /
Abhidharmakośa
AbhidhKo, 1, 30.2 vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 8.0 śeṣaṃ tu ghrāṇajihvākāyākhyam /
Amarakośa
AKośa, 2, 356.2 rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 21.1 lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam /
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Sū., 10, 6.1 kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt /
AHS, Sū., 12, 3.2 medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ //
AHS, Sū., 25, 40.1 vadhrāntrajihvāvālāśca śākhānakhamukhadvijāḥ /
AHS, Sū., 27, 11.1 pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ /
AHS, Sū., 27, 26.1 abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām /
AHS, Śār., 3, 4.1 āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam /
AHS, Śār., 3, 14.2 ṣaṭ kūrcāḥ sapta sīvanyo meḍhrajihvāśirogatāḥ //
AHS, Śār., 3, 28.1 jihvāyāṃ hanuvat tāsām adho dve rasabodhane /
AHS, Śār., 3, 111.1 jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat /
AHS, Śār., 4, 28.1 kaṇṭhanālīm ubhayato jihvānāsāgatāḥ sirāḥ /
AHS, Śār., 4, 34.1 jihvākṣināsikāśrotrakhacatuṣṭayasaṃgame /
AHS, Śār., 5, 10.2 sahasaiva pateyur vā jihvā jihmā visarpiṇī //
AHS, Śār., 5, 19.2 jihvā śyāvā mukhaṃ pūti savyam akṣi nimajjati //
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Nidānasthāna, 5, 28.1 arocako bhaved doṣair jihvāhṛdayasaṃśrayaiḥ /
AHS, Nidānasthāna, 5, 47.2 jihvāmūlagalaklomatālutoyavahāḥ sirāḥ //
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
AHS, Nidānasthāna, 7, 35.2 śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ //
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 14, 19.2 ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi //
AHS, Nidānasthāna, 15, 29.1 jihvātilekhanācchuṣkabhakṣaṇād abhighātataḥ /
AHS, Nidānasthāna, 15, 31.1 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ /
AHS, Cikitsitasthāna, 7, 30.1 yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate /
AHS, Kalpasiddhisthāna, 3, 18.1 jihvāṃ khādati niḥsaṃjño dantān kaṭakaṭāyayan /
AHS, Kalpasiddhisthāna, 3, 29.1 vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ /
AHS, Utt., 2, 7.1 hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ /
AHS, Utt., 3, 11.1 stanasvajihvāsaṃdaṃśasaṃrambhajvarajāgarāḥ /
AHS, Utt., 3, 15.2 bahirāyāmanaṃ jihvādaṃśo 'ntaḥkaṇṭhakūjanam //
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 3, 32.1 jihvāyā nimnatā madhye śyāvaṃ tālu ca taṃ tyajet /
AHS, Utt., 3, 34.2 kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ //
AHS, Utt., 4, 20.1 śvasantam aniśaṃ jihvālolinaṃ sṛkkiṇīliham /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 21, 35.2 tādṛg evopajihvastu jihvāyā upari sthitaḥ //
AHS, Utt., 21, 41.2 jihvāprabandhajāḥ kaṇṭhe dāruṇā mārgarodhinaḥ //
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 22, 43.1 jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute /
AHS, Utt., 22, 45.1 unnamya jihvām ākṛṣṭāṃ baḍiśenādhijihvikām /
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 35, 11.2 jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ //
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 29.2 svāgataṃ rājajihvāyā ity avocat kṛtasmitā //
BKŚS, 20, 380.2 sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat //
BKŚS, 25, 73.2 jitajihvair api prītaṃ jinaśāsanapāragaiḥ //
Daśakumāracarita
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
Divyāvadāna
Divyāv, 1, 138.0 te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 16, 16.2 lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //
Kir, 16, 37.1 jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni /
Kir, 17, 24.2 bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya //
Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kātyāyanasmṛti
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
KātySmṛ, 1, 778.2 anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam //
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
Kūrmapurāṇa
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 2, 7, 23.1 śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
KūPur, 2, 13, 27.2 dantavad dantalagneṣu jihvāsparśe 'śucirbhavet //
KūPur, 2, 33, 87.2 ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam //
Laṅkāvatārasūtra
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
Liṅgapurāṇa
LiPur, 1, 1, 20.2 oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam //
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 70, 41.1 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
LiPur, 1, 100, 19.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
LiPur, 1, 107, 42.1 yo vācotpāṭayejjihvāṃ śivanindāratasya tu /
LiPur, 2, 1, 25.2 na jihvā me mahārājan vāṇī ca mama sarvadā //
LiPur, 2, 1, 33.2 iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ //
LiPur, 2, 1, 61.2 sa jihvāchedanaṃ kṛtvā hareranyaṃ kathañcana //
LiPur, 2, 3, 54.1 jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 10, 5.1 jihvābandho na tasyābhūdghrāṇabandho na kaścana /
LiPur, 2, 14, 14.1 jihvendriyātmakatvena vāmadevo'pi viśrutaḥ /
LiPur, 2, 18, 48.1 śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 25, 55.2 athavā sarvakāryāṇi jihvāmātreṇa sidhyati //
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 25, 58.1 oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā //
LiPur, 2, 25, 59.1 oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā //
LiPur, 2, 25, 60.1 oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā //
LiPur, 2, 25, 61.1 oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā //
LiPur, 2, 25, 62.1 oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā //
LiPur, 2, 25, 63.1 oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā //
LiPur, 2, 25, 94.2 kevalaṃ jihvayā vāpi śāntikādyāni sarvadā //
LiPur, 2, 28, 35.1 jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate /
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
Matsyapurāṇa
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 142, 70.1 keśāḥ sthitā lalāṭena jihvā ca parimārjanī /
MPur, 157, 6.1 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ /
MPur, 166, 7.1 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 37.2 teṣāṃ jihvāṃ samutkṛtya rājā śūle vidhāpayet //
NāSmṛ, 2, 1, 198.1 nirayeṣu ca te śaśvaj jihvām utkṛtya dāruṇāḥ /
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā //
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
PABh zu PāśupSūtra, 1, 9, 90.0 viśeṣeṇa tu jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 97.0 jihvendriyaviṣaye upasthendriyaviṣaye vā saktaḥ trayodaśabhiḥ pravartate //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
PABh zu PāśupSūtra, 1, 9, 99.2 tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai /
Su, Sū., 31, 22.1 śyāvā jihvā bhavedyasya savyaṃ cākṣi nimajjati /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Nid., 16, 36.1 jihvāgatāstu kaṇṭakāstrividhāstribhir doṣaiḥ alāsa upajihvikā ceti //
Su, Nid., 16, 37.1 jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā /
Su, Nid., 16, 38.1 jihvātale yaḥ śvayathuḥ pragāḍhaḥ so 'lāsasaṃjñaḥ kapharaktamūrtiḥ /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 4, 28.1 kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 15.1 sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 7.3 ekacatvāriṃśajjatruṇa ūrdhvaṃ tāsāṃ caturdaśa grīvāyāṃ karṇayoścatasro nava jihvāyāṃ ṣaṭ nāsikāyām aṣṭau netrayoḥ evam etat pañcasaptatiśataṃ vātavāhinīnāṃ sirāṇāṃ vyākhyātaṃ bhavati /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 22, 43.2 jihvāgatānāṃ sādhyānāṃ karma vakṣyāmi siddhaye //
Su, Cik., 22, 49.1 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate /
Su, Cik., 22, 50.1 chedayenmaṇḍalāgreṇa jihvopari tu saṃsthitām /
Su, Cik., 22, 79.2 jihvāgateṣvalāsastu tālavyeṣvarbudaṃ tathā //
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 24, 13.1 jihvānirlekhanaṃ raupyaṃ sauvarṇaṃ vārkṣam eva ca /
Su, Cik., 24, 22.2 hanudantasvaramalajihvendriyaviśodhanam //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 40, 12.2 ghrāṇaśrotrākṣijihvānām upaghātaṃ ca dāruṇam //
Su, Ka., 1, 38.2 aṣṭhīlāvattato jihvā bhavatyarasavedinī //
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Ka., 1, 51.1 jihvānirlekhakavalau dantakāṣṭhavadādiśet /
Su, Ka., 2, 34.2 śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate //
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 6, 32.1 prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam /
Su, Ka., 8, 63.1 jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe /
Su, Utt., 35, 6.2 dhārayed api jihvāśca cāṣacīrallisarpajāḥ //
Su, Utt., 39, 39.2 kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ //
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 71.2 saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.2 yathā śrotraṃ tvak cakṣur jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 4.2, 1.4 śabdaṃ śrotraṃ gṛhṇāti tvak sparśaṃ cakṣū rūpaṃ jihvā rasaṃ ghrāṇaṃ gandham iti /
SKBh zu SāṃKār, 22.2, 1.10 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi /
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
SKBh zu SāṃKār, 28.2, 1.4 tad yathā cakṣuṣo rūpaṃ jihvāyā raso ghrāṇasya gandhaḥ śrotrasya śabdas tvacaḥ sparśaḥ /
SKBh zu SāṃKār, 30.2, 1.5 buddhyahaṃkāramanojihvā yugapad rasaṃ gṛhṇanti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
Viṣṇupurāṇa
ViPur, 1, 2, 47.1 tvak cakṣur nāsikā jihvā śrotram atra ca pañcamam /
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 2, 13, 83.1 jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa /
ViPur, 3, 17, 23.2 dvijihvaṃ tava yadrūpaṃ tasmai sarpātmane namaḥ //
ViPur, 5, 14, 3.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 45, 16.1 lolajihvo garadaḥ //
ViSmṛ, 96, 94.1 nāsikālocanatvagjihvāśrotram iti buddhīndriyāṇi //
ViSmṛ, 96, 95.1 hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
Yājñavalkyasmṛti
YāSmṛ, 2, 302.2 tanmantrasya ca bhettāraṃ chittvā jihvāṃ pravāsayet //
YāSmṛ, 3, 91.2 nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca //
YāSmṛ, 3, 92.1 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
YāSmṛ, 3, 199.2 tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
ṚtuS, Prathamaḥ sargaḥ, 21.1 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 2.1 kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 30.2 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā //
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 2, 5, 31.3 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ //
BhāgPur, 2, 6, 1.3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca //
BhāgPur, 2, 7, 28.2 tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām //
BhāgPur, 2, 10, 18.1 mukhatastālu nirbhinnaṃ jihvā tatropajāyate /
BhāgPur, 2, 10, 18.2 tato nānāraso jajñe jihvayā yo 'dhigamyate //
BhāgPur, 3, 6, 13.2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate //
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 26, 41.2 rasamātram abhūt tasmād ambho jihvā rasagrahaḥ //
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 7, 23.1 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ /
BhāgPur, 11, 8, 19.1 jihvayātipramāthinyā jano rasavimohitaḥ /
BhāgPur, 11, 9, 27.1 jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit /
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
Bhāratamañjarī
BhāMañj, 1, 155.2 lilihurdīrghajihvāgrā yena prāpurdvijihvatām //
BhāMañj, 1, 1350.1 jvālāvilolajihvābhirjagadvitrāsayanniva /
BhāMañj, 7, 549.1 bhīmasāyakanirbhinnajihvākarṇaṃ ca sātyakiḥ /
BhāMañj, 7, 598.2 chetsyāmi jihvāṃ kaṭukāṃ tadanenāsinā tava //
BhāMañj, 7, 628.1 tasmin abhyudgate dīptaśmaśrujihvāvilocane /
BhāMañj, 7, 653.1 aṣṭāṣṭacakrāmaśaniṃ kālajihvāvibhīṣaṇām /
BhāMañj, 7, 733.1 taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam /
BhāMañj, 12, 57.1 paśyāsya kṛṣyate jihvā madrarājasya vāyasaiḥ /
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
Garuḍapurāṇa
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 15, 135.2 dṛśyaṃ caiva tu jihvāstho rasajñaśca niyāmakaḥ //
GarPur, 1, 23, 33.1 cakṣurjihvā ghrāṇamano buddhiścāhaṃ prakṛtyapi /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 24.1 agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
GarPur, 1, 153, 1.3 arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ //
GarPur, 1, 154, 10.1 jihvāmūlagalaklomatālutoyavahāḥ śirāḥ /
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 166, 27.2 jihvāvilekhanāduṣṇabhakṣaṇād atimānataḥ //
GarPur, 1, 166, 29.2 vāgvādinī śirāstambho jihvāṃ stambhayate 'nilaḥ //
GarPur, 1, 168, 55.1 vāmākṣimajjanaṃ jihvā śyāmā nāsā vikāriṇī /
Hitopadeśa
Hitop, 1, 83.3 madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam //
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Kathāsaritsāgara
KSS, 2, 5, 108.2 vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'chinat //
KSS, 3, 6, 79.1 kṛtvā jihvāviparyāsaṃ śāpena śukadantinām /
KSS, 4, 2, 63.2 jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā //
KSS, 4, 2, 200.1 tena pāṭitajihvāste vṛthā prāpur dvijihvatām /
KSS, 5, 1, 200.1 evaṃ sūtraśataistaistair jihvājālāni tanvate /
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //
KSS, 5, 2, 106.2 asthilagnānalajvālālolayā nijajihvayā //
Kālikāpurāṇa
KālPur, 56, 39.2 oṃ hrīṃ hūṃ māṃ sadā tārā jihvāmūle tu tiṣṭhatu //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
KAM, 1, 70.2 jihvāgre vartate tasya harir ity akṣaradvayam //
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mātṛkābhedatantra
MBhT, 3, 7.1 mūlādhārāc ca tāṃ devīm ā jihvāntāṃ vibhāvayet /
MBhT, 14, 13.2 mūlādhārāt kuṇḍalinīm ā jihvāntāṃ vibhāvayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
Narmamālā
KṣNarm, 3, 56.1 śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
Rasamañjarī
RMañj, 10, 29.1 pīḍā bhavetpāṇitale ca jihvāmūlaṃ samūlaṃ rudhiraṃ ca kṛṣṇam /
Rasaratnākara
RRĀ, Ras.kh., 7, 24.1 jihvopari sthite tasminnaro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 71.1 gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam /
Rasendracintāmaṇi
RCint, 8, 211.2 āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 15.0 tathā kiṃcid udannabubhukṣo jihvāṃ calayati //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
Rasārṇava
RArṇ, 2, 64.1 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
Rājanighaṇṭu
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Manuṣyādivargaḥ, 43.0 jihvā rasajñā rasanā ca soktā syātkākudaṃ tālu ca tālukaṃ ca //
RājNigh, Manuṣyādivargaḥ, 44.0 tadūrdhvaṃ sūkṣmajihvā yā ghaṇṭikā lambikā ca sā //
RājNigh, Manuṣyādivargaḥ, 45.0 anyādhomūlajihvā syāt pratijihvopajihvikā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 1.0 rasair jihvāvaiṣayikair madhurāmlakaṭukaiḥ vipākakālopalabhyo madhurāmlakaṭukalakṣaṇo yo raso bhavati asau tulyaphalaḥ tulyaṃ sadṛśaṃ phalaṃ yasya sa tulyaphalaḥ //
Skandapurāṇa
SkPur, 5, 10.2 yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
Smaradīpikā
Smaradīpikā, 1, 58.1 śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.1 jihvākoṭisahasreṇa vaktrakoṭiśatena ca /
ToḍalT, Daśamaḥ paṭalaḥ, 2.2 anākulena deveśi jihvāṃ paramayatnataḥ /
Ānandakanda
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 486.1 āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ /
ĀK, 1, 20, 91.1 āsyāntarvivare jihvāṃ tālurandhre praveśayet /
ĀK, 1, 20, 92.2 jihvā tu khagatā yasmānmanaścarati khe tataḥ //
ĀK, 1, 20, 103.2 sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī //
ĀK, 1, 20, 137.1 jihvayā tālumūlena prāṇaṃ yaḥ pibati priye /
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 26, 8.9, 4.0 jihvāvaiṣayikamiti jihvāgrāhyam //
ĀVDīp zu Ca, Sū., 26, 8.9, 4.0 jihvāvaiṣayikamiti jihvāgrāhyam //
ĀVDīp zu Ca, Sū., 26, 8.9, 5.0 rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
Śukasaptati
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Bhāvaprakāśa
BhPr, 6, 2, 52.2 agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam //
Gheraṇḍasaṃhitā
GherS, 1, 27.1 dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ /
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /
GherS, 3, 25.1 jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā /
GherS, 3, 27.2 kapālakuhare jihvā praviṣṭā viparītagā /
GherS, 3, 62.1 mukhaṃ saṃmudritaṃ kṛtvā jihvāmūlaṃ pracālayet /
GherS, 5, 74.1 jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
GokPurS, 6, 75.2 siddhāsi pūrvam eva tvaṃ jihvāyāṃ vasa sarvadā //
Gorakṣaśataka
GorŚ, 1, 63.1 kapālakuhare jihvā praviṣṭā viparītagā /
GorŚ, 1, 66.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
Haribhaktivilāsa
HBhVil, 2, 94.1 jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ /
HBhVil, 2, 95.1 saptajihvāś coktāḥ /
HBhVil, 2, 95.3 bahurūpātirūpā ca sapta jihvā vasor imāḥ //
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 147.3 jihvollekhanikāṃ dattvā virogas tv abhijāyate //
HBhVil, 3, 219.3 parṇādinā viśuddhena jihvollekhaḥ sadaiva hi //
HBhVil, 3, 230.4 jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām //
HBhVil, 5, 120.1 śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
HYP, Dvitīya upadeśaḥ, 57.1 jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam /
HYP, Tṛtīya upadeshaḥ, 22.2 rājadantasthajihvāyā bandhaḥ śasto bhaved iti //
HYP, Tṛtīya upadeshaḥ, 32.1 kapālakuhare jihvā praviṣṭā viparītagā /
HYP, Tṛtīya upadeshaḥ, 41.1 cittaṃ carati khe yasmāj jihvā carati khe gatā /
HYP, Tṛtīya upadeshaḥ, 48.1 gośabdenoditā jihvā tat praveśo hi tāluni /
HYP, Tṛtīya upadeshaḥ, 49.1 jihvāpraveśasambhūtavahninotpāditaḥ khalu /
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
Janmamaraṇavicāra
JanMVic, 1, 85.1 upajihvāsphijau jihvājaṅghe corū ca piṇḍike /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 2.2 kapālakuhare jihvā praviṣṭā viparītagā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Rasasaṃketakalikā
RSK, 3, 14.2 tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //
RSK, 3, 15.1 jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 98.1 ye 'pi amanaāpā rasāste 'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 50, 35.1 gṛhe 'pi tasya yo 'śnīyājjihvālaulyāt kathaṃcana /
SkPur (Rkh), Revākhaṇḍa, 60, 20.1 dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 200, 6.2 jihvāchedo 'sya kartavyaḥ śūdrasyeti viniścayaḥ //
Sātvatatantra
SātT, 4, 26.1 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 11.7 indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti /
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 385.2 antarjihvāṃ parityajya yuñjyācca rasakarmaṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /
ŚāṅkhŚS, 2, 4, 3.4 dame dame saptaratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //