Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Gheraṇḍasaṃhitā

Aitareyabrāhmaṇa
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ vā sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
Jaiminīyabrāhmaṇa
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.12 kuṭarur asi madhujihvaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.1 kukkuṭo 'si madhujihva iṣam ūrjam āvada tvayā vayaṃ saṃghātaṃ saṃghātaṃ jeṣma /
VSM, 11, 36.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
Ṛgveda
ṚV, 1, 44, 6.1 suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ /
ṚV, 2, 9, 1.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 4, 1, 8.1 sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 71, 4.2 ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam //
Lalitavistara
LalVis, 7, 97.16 prabhūtatanujihvaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 12, 121, 15.1 jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ /
MBh, 13, 17, 128.2 haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt //
Rāmāyaṇa
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ki, 30, 30.1 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān /
Rām, Yu, 57, 84.1 nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo 'calasaṃnikāśaḥ /
Rām, Yu, 58, 24.1 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā nirvāntadantākṣivilambijihvaḥ /
Rām, Yu, 105, 17.1 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 34.2 kṣatajihvaḥ kvaṇed bāḍham asukhī sāśrulocanaḥ //
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
Daśakumāracarita
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
Matsyapurāṇa
MPur, 157, 6.1 vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
Suśrutasaṃhitā
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Utt., 39, 39.2 kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 32.2 hutāśajihvo 'si tanūruhāṇi darbhāḥ prabho yajñapumāṃs tvam eva //
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 45, 16.1 lolajihvo garadaḥ //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 199.2 tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Garuḍapurāṇa
GarPur, 1, 46, 24.1 agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
Kathāsaritsāgara
KSS, 5, 2, 41.2 kālo vidyullatājihvo garjan parjanyarākṣasaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 9.2 ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṃ sadā /