Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 14.2 jīmūtā āsant satvānas tair idaṃ svar ābhṛtam //
Gopathabrāhmaṇa
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 7.0 ye pakṣā āsaṃs te jīmūtā abhavan //
MS, 1, 10, 13, 11.0 tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
MS, 3, 16, 3, 4.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 28.1 jīmūtasyeveti varmādhyūhate //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 4.0 jīmūtasyeveti kavacam adhyūhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
Ṛgveda
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
Arthaśāstra
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 81.2 dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam /
Ca, Sū., 1, 83.2 dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam //
Ca, Sū., 2, 7.1 madanaṃ madhukaṃ nimbaṃ jīmūtaṃ kṛtavedhanam /
Ca, Śār., 8, 41.11 etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitair āsthāpayet /
Mahābhārata
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 212, 1.384 dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam /
MBh, 1, 212, 4.1 sarvaśastropapannena jīmūtaravanādinā /
MBh, 3, 3, 24.2 varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā //
MBh, 3, 61, 54.1 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām /
MBh, 3, 154, 47.2 jīmūtāviva gharmānte vinadantau mahābalau //
MBh, 3, 255, 17.1 tau śarair abhivarṣantau jīmūtāviva vārṣikau /
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 30, 26.2 kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ //
MBh, 4, 52, 2.2 śāradāviva jīmūtau vyarocetāṃ vyavasthitau //
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 5, 93, 2.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām /
MBh, 5, 96, 23.2 sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati //
MBh, 5, 109, 21.1 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ /
MBh, 5, 166, 37.1 jīmūta iva gharmānte mahāvātasamīritaḥ /
MBh, 6, 19, 31.1 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ /
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 60, 38.2 adṛśyaṃ samare cakre jīmūta iva bhāskaram //
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 7, 9, 16.1 roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ /
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 27, 24.1 tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ /
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 114, 60.2 jīmūtāviva gharmānte garjamānau nabhastale //
MBh, 7, 134, 57.2 jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ //
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 8, 67, 10.2 jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ //
MBh, 9, 9, 23.2 śaraughān samyag asyantau jīmūtau salilaṃ yathā //
MBh, 9, 13, 22.2 jīmūtānāṃ yathā vṛṣṭistapānte bharatarṣabha //
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 12, 74, 19.3 vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya //
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 13, 8, 6.2 maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ //
Rāmāyaṇa
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 86, 31.2 jīmūtā iva gharmānte saghoṣāḥ sampratasthire //
Rām, Ay, 106, 18.2 pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva //
Rām, Ār, 21, 9.1 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām /
Rām, Ār, 36, 2.1 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 47, 9.1 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
Rām, Ār, 49, 39.1 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
Rām, Ki, 14, 21.1 tataḥ sa jīmūtagaṇapraṇādo nādaṃ vyamuñcat tvarayā pratītaḥ /
Rām, Ki, 32, 16.1 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ /
Rām, Ki, 66, 19.1 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān /
Rām, Su, 1, 60.2 kakṣāntaragato vāyur jīmūta iva garjati //
Rām, Su, 1, 95.2 urasā pātayāmāsa jīmūtam iva mārutaḥ //
Rām, Su, 1, 151.1 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ /
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Rām, Su, 20, 24.1 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ /
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 18, 38.2 mahāparvatasaṃkāśā mahājīmūtanisvanāḥ //
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 47, 20.1 asau ca jīmūtanikāśarūpaḥ kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ /
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Rām, Yu, 57, 41.1 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham /
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 74, 3.1 nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam /
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Yu, 99, 25.1 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ /
Rām, Utt, 9, 2.1 nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ /
Amarakośa
AKośa, 1, 95.2 ghanajīmūtamudirajalamugdhāmayonayaḥ //
AKośa, 2, 117.2 veṇī garāgarī devatāḍo jīmūta ityapi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 19.2 dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu //
AHS, Cikitsitasthāna, 8, 20.2 sajālamūlajīmūtalehe vā kṣārasaṃyute //
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Utt., 30, 18.2 jīmūtabījakarkoṭīviśālākṛtavedhanaiḥ //
AHS, Utt., 38, 22.2 vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam //
AHS, Utt., 38, 27.2 vacāśvadaṃṣṭrājīmūtam eṣāṃ kvāthaṃ samākṣikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 99.2 garjaddundubhijīmūto nabhasā dṛśyatām iti //
BKŚS, 15, 10.1 gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe /
BKŚS, 17, 91.2 avagrahe hi jīmūto visphūrjann api śobhate //
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 20, 191.1 tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām /
BKŚS, 20, 282.2 utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ //
Harivaṃśa
HV, 26, 22.1 daśārhasya suto vyomā vidvāñ jīmūta ucyate /
HV, 26, 22.2 jīmūtaputro vṛkatis tasya bhīmarathaḥ sutaḥ //
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 7, 17.2 āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ //
Kāvyādarśa
KāvĀ, 1, 70.2 kalāpinaḥ pranṛtyanti kāle jīmūtamālini //
KāvĀ, Dvitīyaḥ paricchedaḥ, 100.1 śyāmalāḥ prāvṛṣeṇyābhir diśo jīmūtapaṅktibhiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 113.2 divi bhramanti jīmūtā bhuvi caite mataṃgajāḥ //
Kūrmapurāṇa
KūPur, 1, 9, 9.1 pītavāsā viśālākṣo nīlajīmūtasannibhaḥ /
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
KūPur, 1, 38, 23.2 śvetaśca haritaścaiva jīmūto rohitastathā /
Liṅgapurāṇa
LiPur, 1, 20, 3.2 jīmūtābho 'mbujākṣaś ca kirīṭī śrīpatirhariḥ //
LiPur, 1, 46, 38.2 śvetaś ca haritaścaiva jīmūto rohitas tathā //
LiPur, 1, 46, 40.1 jīmūtasya ca jīmūto rohitasya ca rohitaḥ /
LiPur, 1, 46, 40.1 jīmūtasya ca jīmūto rohitasya ca rohitaḥ /
LiPur, 1, 54, 32.1 niśākarānnisravante jīmūtānpratyapaḥ kramāt /
LiPur, 1, 54, 44.1 apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ /
LiPur, 1, 54, 48.2 vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ //
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 68, 43.1 daśārhasya suto vyāpto jīmūta iti tatsutaḥ /
LiPur, 1, 68, 43.2 jīmūtaputro vikṛtis tasya bhīmarathaḥ sutaḥ //
LiPur, 1, 96, 68.2 yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ //
Matsyapurāṇa
MPur, 44, 40.3 dāśārhāccaiva vyomāttu putro jīmūta ucyate //
MPur, 44, 41.1 jīmūtaputro vimalastasya bhīmarathaḥ sutaḥ /
MPur, 121, 75.2 jīmūto drāvaṇaścaiva mainākaścandraparvataḥ //
MPur, 122, 66.2 balāhakasya jīmūtaḥ svairathākāramityapi //
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 163, 93.1 jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ /
MPur, 163, 93.1 jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ /
MPur, 163, 93.2 jīmūtaghananirghoṣo jīmūta iva vegavān //
MPur, 163, 93.2 jīmūtaghananirghoṣo jīmūta iva vegavān //
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Suśrutasaṃhitā
Su, Sū., 29, 30.1 brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /
Su, Cik., 37, 27.2 śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
Viṣṇupurāṇa
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 29.1 śvetaṃ ca haritaṃ caiva jīmūtaṃ rohitaṃ tathā /
ViPur, 4, 12, 41.2 tasyāpi jīmūtaḥ tataś ca vikṛtiḥ tataś ca bhīmarathaḥ /
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
Viṣṇusmṛti
ViSmṛ, 1, 55.2 vareṇyānagha jīmūta jagannirmāṇakāraka //
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 31.0 ata eva saṃgrahakāro 'dhikamadhīte madanajīmūtekṣvākukośātakīdvayaphalapuṣpapattrāṇi //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
Bhāratamañjarī
BhāMañj, 1, 761.2 hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 55, 15.1 pulandāśmakajīmūtanayarāṣṭranivāsinaḥ /
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 139, 33.2 daśārhasya suto vyomā jīmūtaśca tadātmajaḥ //
GarPur, 1, 139, 34.1 jīmūtādvikṛtirjajñe tato bhīmaratho 'bhavat /
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 255.2 jīmūtas tāḍakā veṇī jālinyākhuviṣāpahā //
Rasendracūḍāmaṇi
RCūM, 8, 22.2 jīmūtaḥ kākamācī ca nīlikā śaṅkhapuṣpikā //
Ratnadīpikā
Ratnadīpikā, 2, 3.1 jīmūtaṃ pariśuklābhaṃ karau pāṭalabhāsvaram /
Rājanighaṇṭu
RājNigh, Pipp., 138.1 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
Skandapurāṇa
SkPur, 13, 74.1 nīlajīmūtasaṃghātamandradhvānapraharṣitaiḥ /
SkPur, 13, 117.2 nīlajīmūtasaṃghātairnilīnairiva saṃdhiṣu //
Tantrāloka
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.2 nīlajīmūtasaṃkāśam ūrdhvakeśaṃ bhayāvaham /
Ānandakanda
ĀK, 1, 19, 35.1 nabhaḥ stanitajīmūtaprodyadvidyutpradīpitam /
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 2, 10, 25.1 jīmūtaṃ kaṇṭakaphalā veṇī cākhuviṣāpahā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.2 atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.1 jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ /
AgRPar, 1, 27.1 jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 85.1 ādau jaladhijīmūtabherījharjharasambhavāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 18.2 tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.10 ṛkṣaturagagato vāyur jīmūta iva garjitaḥ //