Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 5, 3.4 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 4.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 6.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 7.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 8.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 9.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti //
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 20.5 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
Carakasaṃhitā
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 17, 44.1 vṛddhirekasya samatā caikasyaikasya saṃkṣayaḥ /
Ca, Sū., 17, 65.1 paruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye /
Ca, Sū., 17, 72.2 viśuṣkāṇi ca lakṣyante yathāsvaṃ malasaṃkṣaye //
Ca, Śār., 1, 142.1 mokṣo rajastamo'bhāvāt balavatkarmasaṃkṣayāt /
Ca, Śār., 2, 7.2 akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi //
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Mahābhārata
MBh, 1, 66, 7.7 tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 97, 18.3 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 99, 3.25 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 99, 45.2 bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt //
MBh, 1, 119, 8.2 mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 127, 14.3 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye /
MBh, 1, 217, 10.2 adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye //
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 2, 60, 12.1 sabhyāstvamī rājaputryāhvayanti manye prāptaḥ saṃkṣayaḥ kauravāṇām /
MBh, 3, 37, 33.1 mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 67, 14.2 saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
MBh, 3, 188, 55.2 bhavitāro janāḥ sarve samprāpte yugasaṃkṣaye //
MBh, 3, 188, 56.2 bhavitā saṃkṣayo loke jīvitasya ca dehinām //
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 3, 188, 64.3 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye //
MBh, 3, 189, 6.2 vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam //
MBh, 3, 236, 8.2 upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye /
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 168, 5.2 bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye //
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 6, 92, 5.2 dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ //
MBh, 6, 103, 58.2 prajānāṃ saṃkṣayo na syāt kathaṃ tanme vadābhibho //
MBh, 7, 10, 47.1 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ /
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 7, 65, 13.1 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye /
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 164, 1.2 tasmiṃstathā vartamāne narāśvagajasaṃkṣaye /
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 8, 11, 25.2 ulkāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa //
MBh, 8, 20, 1.3 tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam //
MBh, 8, 67, 37.2 sahasraraśmir dinasaṃkṣaye yathā tathāpatat tasya śiro vasuṃdharām //
MBh, 9, 2, 43.2 so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye //
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 22, 65.1 asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye /
MBh, 9, 28, 6.1 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam /
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 9, 28, 62.2 sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam //
MBh, 9, 28, 64.2 prādurāsīnmahāñ śabdaḥ śrutvā tad balasaṃkṣayam //
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 9, 34, 59.1 oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ /
MBh, 9, 53, 20.2 sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam //
MBh, 11, 9, 13.2 darśayantīva tā ha sma yugānte lokasaṃkṣayam //
MBh, 11, 9, 19.1 tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye /
MBh, 11, 9, 21.1 bhṛśam udvignamanasaste paurāḥ kurusaṃkṣaye /
MBh, 11, 13, 14.2 karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ //
MBh, 11, 17, 5.1 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho /
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 50, 30.1 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai /
MBh, 12, 79, 2.3 kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye //
MBh, 12, 118, 6.1 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
MBh, 12, 123, 17.2 tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca //
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 136, 37.2 ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt //
MBh, 12, 152, 5.1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MBh, 12, 173, 3.1 prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye /
MBh, 12, 202, 32.2 vidhir eṣa prabhāvaśca kālaḥ saṃkṣayakārakaḥ /
MBh, 12, 211, 33.2 anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam //
MBh, 12, 211, 38.2 yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 220, 7.1 vṛtte devāsure yuddhe daityadānavasaṃkṣaye /
MBh, 12, 270, 16.2 satyena tapasā caiva viditvā saṃkṣayaṃ hyaham /
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 300, 8.1 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam /
MBh, 12, 309, 51.2 na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ //
MBh, 12, 326, 36.1 yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye /
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 140, 7.2 prajajvāla ca tejasvī kālāgnir iva saṃkṣaye //
MBh, 14, 34, 10.2 tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye /
MBh, 16, 8, 63.1 astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt /
MBh, 16, 8, 63.2 dhanuṣaścāvidheyatvāccharāṇāṃ saṃkṣayeṇa ca //
Rāmāyaṇa
Rām, Ay, 30, 13.2 audakānīva sattvāni grīṣme salilasaṃkṣayāt //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 98, 24.2 ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ //
Rām, Su, 24, 12.2 sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt //
Rām, Su, 52, 11.2 bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye //
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Rām, Utt, 22, 1.2 śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam //
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto vā yugasaṃkṣayaḥ //
Rām, Utt, 61, 23.2 devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho //
Rām, Utt, 65, 8.1 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ /
Saundarānanda
SaundĀ, 3, 38.2 sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane //
SaundĀ, 16, 3.1 ataḥ paraṃ tattvaparīkṣaṇena mano dadhātyāsravasaṃkṣayāya /
SaundĀ, 16, 25.2 tāṃśchinddhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi //
SaundĀ, 16, 47.1 tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāsravasaṃkṣayāya /
Agnipurāṇa
AgniPur, 14, 27.2 śrutvārjunān mauṣaleyaṃ yādavānāṃ ca saṃkṣayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 24.2 tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ //
AHS, Sū., 7, 63.2 ebhir eva ca nidrāyā nāśaḥ śleṣmātisaṃkṣayāt //
AHS, Sū., 11, 28.1 śleṣmaṇānugatā tasmāt saṃkṣayas tadviparyayāt /
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 12, 59.1 vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt /
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Śār., 4, 7.1 urvyūrumadhye tadvedhāt sakthiśoṣo 'srasaṃkṣayāt /
AHS, Śār., 4, 24.1 bṛhatyau tatra viddhasya maraṇaṃ raktasaṃkṣayāt /
AHS, Śār., 4, 64.2 tatkṣatāt kṣatajātyarthapravṛtter dhātusaṃkṣaye //
AHS, Nidānasthāna, 5, 4.1 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ /
AHS, Nidānasthāna, 16, 52.1 udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ /
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 8, 60.1 hate gudāśraye doṣe gudajā yānti saṃkṣayam /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Cikitsitasthāna, 12, 32.1 tanūni tīkṣṇalohasya pattrāṇy ā lohasaṃkṣayāt /
AHS, Utt., 3, 29.1 jāyate śuṣkarevatyāṃ kramāt sarvāṅgasaṃkṣayaḥ /
Kirātārjunīya
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kumārasaṃbhava
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
Kūrmapurāṇa
KūPur, 1, 15, 215.1 yadantarākhilaṃ jagajjaganti yānti saṃkṣayam /
KūPur, 1, 16, 35.1 yasmād bhavanti bhūtāni yatra saṃyānti saṃkṣayam /
KūPur, 1, 34, 26.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
KūPur, 2, 43, 8.1 mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
KūPur, 2, 44, 15.2 tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam //
KūPur, 2, 44, 17.1 indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam /
Liṅgapurāṇa
LiPur, 1, 39, 57.2 saṃkṣayādāyuṣaścaiva vyasyate dvāpareṣu saḥ //
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
Matsyapurāṇa
MPur, 2, 7.2 tataḥ sadevanakṣatraṃ jagadyāsyati saṃkṣayam //
MPur, 2, 14.1 tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye /
MPur, 2, 14.2 evamekārṇave jāte cākṣuṣāntarasaṃkṣaye //
MPur, 16, 43.2 anvāhāryakam ityuktaṃ tasmāttaccandrasaṃkṣaye //
MPur, 16, 52.1 yathendusaṃkṣaye tadvadanyatrāpi nigadyate /
MPur, 49, 14.2 putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ //
MPur, 61, 11.1 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet /
MPur, 97, 18.1 dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ /
MPur, 104, 11.3 prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam //
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 140, 16.2 āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān //
MPur, 140, 17.1 kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ /
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 144, 67.1 arājake yugāṃśe tu saṃkṣaye samupasthite /
MPur, 150, 152.3 vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ //
MPur, 150, 158.1 kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye /
MPur, 150, 176.1 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite /
MPur, 150, 184.2 evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye //
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 163, 50.2 aparāhṇagate sūrye lokānāṃ yugasaṃkṣaye //
Nāṭyaśāstra
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 20, 13.1 yasmāt kṣayānte trailokyaṃ śaṃkare yāti saṃkṣayam /
Suśrutasaṃhitā
Su, Cik., 12, 16.2 māsāṃstrīṃścaturo vāpi yāvad ā lohasaṃkṣayāt //
Su, Cik., 13, 23.1 tattailaṃ saṃhṛtaṃ bhūyaḥ paced ā toyasaṃkṣayāt /
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Ka., 2, 53.1 jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye /
Su, Utt., 25, 9.1 vasābalāsakṣatasaṃbhavānāṃ śirogatānāmiha saṃkṣayeṇa /
Su, Utt., 40, 164.1 naśyanti tvakriyābhiste kriyābhiḥ karmasaṃkṣaye /
Su, Utt., 40, 164.2 śāmyanti doṣasambhūtā doṣasaṃkṣayahetubhiḥ //
Su, Utt., 41, 28.1 cikitsitaṃ tu teṣāṃ hi prāguktaṃ dhātusaṃkṣaye //
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Viṣṇupurāṇa
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 15, 4.2 tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ //
ViPur, 1, 15, 150.2 avāpa saṃkṣayaṃ sadyaś cittasthe madhusūdane //
ViPur, 1, 17, 37.3 viṣajvālāvilair vaktraiḥ sadyo nayata saṃkṣayam //
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 19, 49.2 prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ //
ViPur, 1, 20, 36.2 śṛṇoti tasya pāpāni sadyo gacchanti saṃkṣayam //
ViPur, 2, 8, 11.2 devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
ViPur, 5, 15, 8.2 tathā tathā yatiṣyāmi yāsyete saṃkṣayaṃ yathā //
ViPur, 5, 21, 28.2 devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam //
ViPur, 5, 33, 13.2 yayau bāṇapurābhyāśaṃ nītvā tānsaṃkṣayaṃ hariḥ //
ViPur, 5, 33, 27.2 nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā //
ViPur, 5, 38, 57.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
ViPur, 6, 4, 13.1 mahadāder vikārasya viśeṣāntasya saṃkṣaye /
ViPur, 6, 4, 17.2 naśyanty āpas tatas tāś ca rasatanmātrasaṃkṣayāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 161.1 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
YāSmṛ, 3, 165.2 vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ //
Śivasūtra
ŚSūtra, 3, 41.1 tadārūḍhapramites tatkṣayāj jīvasaṃkṣayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 46.2 bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ //
Bhāratamañjarī
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 6, 8.2 kṣatrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ //
BhāMañj, 6, 391.2 vidadhe mattavetālanandane dinasaṃkṣaye //
BhāMañj, 6, 462.2 avartata mahāraudro rājajīvitasaṃkṣayaḥ //
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 783.2 śaraiścakāra pāñcālamatsyakekayasaṃkṣayam //
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 10, 24.1 atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye /
BhāMañj, 12, 79.2 gatiṃ papraccha vīrāṇāṃ parimāṇaṃ ca saṃkṣaye //
BhāMañj, 13, 846.1 satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām /
BhāMañj, 13, 1236.2 prerako bhagavānkālaḥ sarvaṃ kṣayati saṃkṣaye //
BhāMañj, 13, 1687.1 bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye /
Garuḍapurāṇa
GarPur, 1, 3, 7.2 yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ //
GarPur, 1, 83, 78.2 natvā devānvasiṣṭheśaprabhṛtīnṛṇasaṃkṣayam //
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
GarPur, 1, 152, 4.2 sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ //
GarPur, 1, 162, 14.2 srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat //
GarPur, 1, 167, 49.2 udānenāvṛte prāṇe bhaveddhai balasaṃkṣayaḥ //
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
Kathāsaritsāgara
KSS, 4, 2, 42.2 āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 190.2 smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 22.0 ārohati tathā mokṣaṃ jīvo mohādisaṃkṣayāt //
Rasendracintāmaṇi
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
Skandapurāṇa
SkPur, 7, 32.1 tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
Tantrāloka
TĀ, 8, 280.2 pañca viṣayoparamato 'rjanarakṣāsaṅgasaṃkṣayavighātaiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 142.2, 2.0 balavatkarmasaṃkṣayād iti avaśyabhoktavyaphalasya karmaṇaḥ kṣayāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 41.1, 4.0 abhilāpasya rūḍhasya kṣayāj jīvasya saṃkṣayaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 6.0 prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 77.2 raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //
Gheraṇḍasaṃhitā
GherS, 3, 60.2 tasya vigrahasiddhiḥ syād rogāṇāṃ saṃkṣayo bhavet //
Haribhaktivilāsa
HBhVil, 2, 9.1 divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam /
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
Rasasaṃketakalikā
RSK, 4, 100.2 na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 27.1 paritrāhi mahābhāga na yathā yāma saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 11, 44.1 ā bhūtasaṃkṣayaṃ yāvatsvargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 17, 37.1 evaṃ mayā purā dṛṣṭo yugānte sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 5.1 tatra tīrthe tu yaḥ kaścitkurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 44, 27.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 82, 15.3 kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /
SkPur (Rkh), Revākhaṇḍa, 103, 198.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 162, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 174, 2.1 tatra tīrthe tu yaḥ snātvā kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 184, 28.1 dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 187, 9.2 ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā /
SkPur (Rkh), Revākhaṇḍa, 200, 25.1 sāvitrītīrthamāsādya yaḥ kuryāt prāṇasaṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 141.1 harakeśavayoḥ snānti jāgare yānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 178.1 mahāpāpāni catvāri caturbhiryānti saṃkṣayam /