Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mahācīnatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 2, 1, 43.1 īṣat salavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 4, 16.1 prakṣipenmātrayā yukto dhānyajīrakanāgaraiḥ /
Ca, Cik., 2, 4, 21.1 maricaṃ jīrakaṃ dhānyamalpaṃ hiṅgu navaṃ ghṛtam /
Amarakośa
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
AKośa, 2, 623.1 jīrako jaraṇo 'jājī kaṇā kṛṣṇe tu jīrake /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 34.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
AHS, Cikitsitasthāna, 1, 77.1 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ /
AHS, Cikitsitasthāna, 3, 115.1 khaṇḍācchataṃ kaṇāśuṇṭhyor dvipalaṃ jīrakād api /
AHS, Cikitsitasthāna, 3, 123.1 kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 14, 17.2 yavānakayavānyamlavetasāsitajīrakaiḥ //
AHS, Cikitsitasthāna, 14, 35.1 trikaṭukam ajamodā saindhavaṃ jīrake dve samadharaṇaghṛtānām aṣṭamo hiṅgubhāgaḥ /
AHS, Utt., 20, 14.1 bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ /
AHS, Utt., 32, 18.1 dve jīrake kṛṣṇatilāḥ sarṣapāḥ payasā saha /
Kāmasūtra
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
Matsyapurāṇa
MPur, 60, 27.2 sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam //
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
Suśrutasaṃhitā
Su, Sū., 38, 22.1 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti //
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 229.2 kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Utt., 42, 29.1 viḍadāḍimasindhūtthahutabhugvyoṣajīrakaiḥ /
Su, Utt., 47, 35.2 drākṣāsitāmadhukajīrakadhānyakṛṣṇāsvevaṃ kṛtaṃ trivṛtayā ca pibettathaiva //
Su, Utt., 47, 41.1 kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni /
Su, Utt., 47, 41.2 āmrātabhavyakaramardakapitthakolavṛkṣāmlavetraphalajīrakadāḍimāni //
Su, Utt., 47, 42.1 seveta vā maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 47, 80.1 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni /
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.2 ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham //
AṣṭNigh, 1, 144.1 jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti /
Garuḍapurāṇa
GarPur, 1, 120, 9.1 rājaputrīṃ cāśvayuje japāpuṣpaiśca jīrakam /
Madanapālanighaṇṭu
MPālNigh, 2, 28.1 jīrakaṃ dīrghakaṃ śuklam ajājī kaṇajīrakam /
MPālNigh, 2, 28.2 jīrakaṃ jaraṇaṃ kṛṣṇaṃ varṣākālasugandhikam //
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
Mahācīnatantra
Mahācīnatantra, 7, 37.2 yamānīdvayam methī ca jīrakadvayam eva ca //
Rasamañjarī
RMañj, 6, 107.2 dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //
RMañj, 6, 144.2 caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /
RMañj, 6, 146.2 tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ //
RMañj, 6, 203.2 sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //
RMañj, 6, 216.2 saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /
RMañj, 6, 262.2 bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam //
Rasaprakāśasudhākara
RPSudh, 3, 58.1 sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām /
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
Rasaratnasamuccaya
RRS, 11, 124.1 ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
RRS, 11, 132.1 udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /
RRS, 12, 15.1 vilipya pūrvaṃ rasanāṃ ca tāludeśaṃ ca sindhūdbhavajīrakārdraiḥ /
RRS, 12, 50.2 jīrakadvayametāni samabhāgāni kārayet //
RRS, 12, 114.2 dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta //
RRS, 12, 143.2 guḍena jīrakeṇāpi jvare jīrṇe prayojayet //
RRS, 16, 14.2 mustāvatsakadīpyāgnimocasāraṃ sajīrakam //
RRS, 16, 34.2 bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ //
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
RRS, 16, 72.1 viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam /
RRS, 16, 80.2 granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam //
RRS, 16, 96.2 sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca //
RRS, 16, 97.1 sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
RRS, 16, 102.2 cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā //
RRS, 16, 154.2 sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
Rasaratnākara
RRĀ, R.kh., 8, 76.2 gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //
RRĀ, Ras.kh., 2, 78.2 mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ //
RRĀ, Ras.kh., 6, 85.1 bhārgīkarkaṭaśuṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ /
Rasendracintāmaṇi
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
Rasendrasārasaṃgraha
RSS, 1, 293.2 tṛtīye jīrakaṃ caiva tataściñcātvagudbhavam //
Rasārṇava
RArṇ, 5, 14.2 vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //
RArṇ, 15, 195.1 vākucī brahmabījāni jīrakadvayaguggulu /
Rājanighaṇṭu
RājNigh, Pipp., 2.2 kulañjo jīrakāḥ pañca methikā hiṅgupatrikā //
RājNigh, Pipp., 56.1 jīrako jaraṇo jīro jīrṇo dīpyaś ca dīpakaḥ /
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 58.1 gaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ /
RājNigh, Pipp., 66.1 jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ /
RājNigh, Śālyādivarga, 28.1 prasādhikā jīrakākhyā saśyāmā madhurā matā /
Ānandakanda
ĀK, 1, 15, 426.2 yavānī jīrakayugamajamodā samāṃśinaḥ //
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 16, 26.2 kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam //
Śyainikaśāstra
Śyainikaśāstra, 5, 55.2 añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 209.1 pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam /
ŚdhSaṃh, 2, 12, 217.1 saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /
ŚdhSaṃh, 2, 12, 220.2 bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam //
ŚdhSaṃh, 2, 12, 222.2 svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 10.0 dantī prasiddhā jīrakaṃ śvetam //
Abhinavacintāmaṇi
ACint, 1, 73.1 sitāmadhuguḍakṣāraṃ jīrakaṃ lavaṇaṃ tathā /
ACint, 1, 90.1 kaṇājīrakasindhūtthaṃ haridrāmaricaṃ pṛthak /
ACint, 1, 110.1 jīrakaṃ kṛṣṇajīraṃ ca kaṇajīraṃ tṛtīyakam /
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 82.0 jīrako jaraṇo'jājī kaṇā syāddīrghajīrakaḥ //
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 19.2 tṛtīyaṃ jīrakaṃ dvayaṃ caturthaṃ tintiḍītvacam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Rasasaṃketakalikā
RSK, 4, 72.1 saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam /
Yogaratnākara
YRā, Dh., 283.1 saindhavāmṛtadhānyākajīrakārdrakasaṃyutam /