Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Commentary on Amaraughaśāsana
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Janmamaraṇavicāra
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 27.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
GautDhS, 2, 1, 59.1 jīrṇāny upānaṭchatravāsaḥkūrcādīni //
Jaiminīyabrāhmaṇa
JB, 1, 305, 30.0 jīrṇā ivaitarhi tṛtīyasavane paśavo bhavanti //
Arthaśāstra
ArthaŚ, 2, 14, 54.1 evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakam /
Buddhacarita
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
BCar, 3, 26.2 jīrṇaṃ naraṃ nirmamire prayātuṃ saṃcodanārthaṃ kṣitipātmajasya //
BCar, 3, 35.1 niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ /
BCar, 4, 60.1 yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca /
BCar, 10, 34.1 śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ /
BCar, 10, 36.1 vayāṃsi jīrṇāni vimarśavanti dhīrāṇyavasthānaparāyaṇāni /
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
Carakasaṃhitā
Ca, Vim., 8, 122.2 tadvayo yathāsthūlabhedena trividhaṃ bālaṃ madhyaṃ jīrṇamiti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Cik., 3, 291.2 daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate //
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva vā //
Lalitavistara
LalVis, 7, 88.4 upasaṃkramya kṛtāñjalipuṭo rājānaṃ śuddhodanamevamāha yat khalu deva jānīyā ṛṣirjīrṇo vṛddho mahallako dvāre sthitaḥ /
LalVis, 7, 96.3 tatkasmāddhetor ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 6, BhaGī 2, 22.1 vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 12, 27, 6.1 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham /
MBh, 12, 58, 9.2 ketanānāṃ ca jīrṇānām avekṣā caiva sīdatām //
MBh, 12, 256, 12.2 jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam //
MBh, 12, 316, 30.2 saraḥpaṅkārṇave magnā jīrṇā vanagajā iva //
Manusmṛti
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 6, 15.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
ManuS, 9, 261.1 jīrṇodyānāny araṇyāni kārukāveśanāni ca /
Rāmāyaṇa
Rām, Utt, 40, 14.2 jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava //
Śvetāśvataropaniṣad
ŚvetU, 4, 3.2 tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ //
Amarakośa
AKośa, 2, 306.2 pravayāḥ sthaviro vṛddho jīno jīrṇo jarannapi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 45.1 āsthāpanaṃ śuddhatanur jīrṇaṃ dhānyaṃ rasān kṛtān /
AHS, Sū., 5, 65.2 guru tad doṣajananaṃ navaṃ jīrṇam ato 'nyathā //
AHS, Sū., 6, 141.2 anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca //
AHS, Śār., 6, 4.1 tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam /
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 15, 119.1 alpaśo 'snehalavaṇaṃ jīrṇaṃ śyāmākakodravam /
AHS, Kalpasiddhisthāna, 2, 37.1 dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet /
AHS, Kalpasiddhisthāna, 3, 7.2 snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham //
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet //
AHS, Utt., 20, 6.2 jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam //
AHS, Utt., 40, 34.2 piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
Daśakumāracarita
DKCar, 2, 2, 156.1 apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
Divyāvadāna
Divyāv, 3, 141.0 so 'pareṇa samayena jīrṇāturamṛtasaṃdarśanādudvigno vanaṃ saṃśritaḥ //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Kāmasūtra
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
Kūrmapurāṇa
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
Matsyapurāṇa
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
Suśrutasaṃhitā
Su, Sū., 45, 194.1 sphuṭasrotaskaraṃ jīrṇaṃ laghu vātakaphāpaham /
Su, Sū., 46, 269.2 vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam /
Su, Sū., 46, 312.1 bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /
Su, Cik., 3, 43.1 jīrṇasya tu manuṣyasya varjayeccalitān dvijān /
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Utt., 33, 6.2 jīrṇāṃ ca bhikṣusaṃghāṭīṃ dhūmanāyopakalpayet //
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
Viṣṇusmṛti
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 157.2 tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
Śatakatraya
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Hitopadeśa
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 55.2 jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata //
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
Maṇimāhātmya
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Rasaratnasamuccaya
RRS, 9, 60.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
Rasendracūḍāmaṇi
RCūM, 5, 58.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
Rasārṇava
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
RArṇ, 18, 37.2 etairjīrṇair yathālābhaṃ rasaḥ śasto rasāyane //
Rājanighaṇṭu
RājNigh, Śat., 142.2 bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
RājNigh, Āmr, 229.2 śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate //
RājNigh, Manuṣyādivargaḥ, 22.2 pravayā yātayāmaśca jīno jīrṇaś ca jarjaraḥ //
Ānandakanda
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 1, 15, 250.2 evaṃ varṣopayogena jīrṇo'pi taruṇāyate //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
Dhanurveda
DhanV, 1, 37.1 atijīrṇam apakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca /
DhanV, 1, 39.1 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam /
Janmamaraṇavicāra
JanMVic, 1, 140.0 vāsāṃsi jīrṇāni yathā vihāya //
Rasakāmadhenu
RKDh, 1, 1, 142.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 206.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 29.3 ahamasmi jīrṇo vṛddho mahallakaḥ //
SDhPS, 4, 48.1 ahaṃ ca jīrṇo vṛddho mahallakaḥ //
SDhPS, 17, 15.1 ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā //
Yogaratnākara
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /