Occurrences

Gautamadharmasūtra
Buddhacarita
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Commentary on Amaraughaśāsana
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
Buddhacarita
BCar, 3, 5.1 pratyaṅgahīnānvikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca dikṣu /
BCar, 11, 25.2 jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
Manusmṛti
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 9, 261.1 jīrṇodyānāny araṇyāni kārukāveśanāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 141.2 anyadhānyayutaṃ hīnavīryaṃ jīrṇatayāti ca //
AHS, Śār., 6, 4.1 tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
Daśakumāracarita
DKCar, 2, 2, 156.1 apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
Divyāvadāna
Divyāv, 3, 141.0 so 'pareṇa samayena jīrṇāturamṛtasaṃdarśanādudvigno vanaṃ saṃśritaḥ //
Kāmasūtra
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 48.1 jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
Matsyapurāṇa
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
Viṣṇusmṛti
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 157.2 tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam //
Śatakatraya
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Hitopadeśa
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 68.4 so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ /
Kathāsaritsāgara
KSS, 1, 3, 72.2 so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani //
Maṇimāhātmya
MaṇiMāh, 1, 41.2 sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Rasaratnasamuccaya
RRS, 9, 60.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
Rasendracūḍāmaṇi
RCūM, 5, 58.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
Rasārṇava
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
Rājanighaṇṭu
RājNigh, Śat., 142.2 bādhiryājīrṇajit jīrṇaviṣamajvarahāriṇī //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Āmr, 223.2 virecane syād amṛtā guṇādhikā jīvantikā syād iha jīrṇarogajit //
Ānandakanda
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
Rasakāmadhenu
RKDh, 1, 1, 142.2 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 206.1 jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 15.1 ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā //
Yogaratnākara
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /