Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 31, 15.2 svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 92, 9.2 viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ //
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 7, 32, 26.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 8, 8, 23.2 kavī ṛtasya patmabhir arvāg jīvebhyas pari //
ṚV, 8, 67, 5.1 jīvān no abhi dhetanādityāsaḥ purā hathāt /
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 19, 6.2 jīvābhir bhunajāmahai //
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 57, 5.2 jīvaṃ vrātaṃ sacemahi //
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /