Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Tantrākhyāyikā
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasādhyāya
Rasārṇava
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 10, 9.0 jīvaṃ hāsya havyaṃ devān apyeti yatraivaṃ vidvān vanaspatiṃ yajati //
AB, 4, 10, 3.0 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahīti //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 9, 31.1 apemaṃ jīvā arudhan gṛhebhyaḥ /
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
Atharvaveda (Paippalāda)
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 9, 2.1 āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt /
AVŚ, 2, 9, 3.1 adhītīr adhy agād ayam adhi jīvapurā agan /
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 11, 7, 7.2 arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ //
AVŚ, 12, 2, 22.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya /
AVŚ, 12, 2, 23.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
AVŚ, 12, 2, 30.2 āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham āvadema //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 12, 3, 35.2 taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt //
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
AVŚ, 18, 2, 3.2 sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase //
AVŚ, 18, 2, 27.1 apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ /
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 3.1 apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām /
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
AVŚ, 18, 3, 67.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
AVŚ, 18, 4, 50.2 yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān //
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
AVŚ, 18, 4, 57.1 ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ /
AVŚ, 18, 4, 87.1 ya iha pitaro jīvā iha vayaṃ smaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena vā sarpiṣā //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
BhārŚS, 1, 10, 7.1 ye sajātāḥ samanaso jīvā jīveṣu māmakāḥ /
BhārŚS, 1, 10, 7.1 ye sajātāḥ samanaso jīvā jīveṣu māmakāḥ /
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
Chāndogyopaniṣad
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
DrāhŚS, 13, 2, 8.5 jīvaṃ vrataṃ sacemahi /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 3.1 anigupte jīvaśṛṅgaṃ nidadhāti //
HirGS, 1, 19, 7.9 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām /
HirGS, 1, 20, 2.3 jīvasūr vīrasūḥ syonā śaṃ na edhi dvipade śaṃ catuṣpade /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 2, 2, 17.1 ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
JaimGS, 2, 2, 17.1 ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
Kauśikasūtra
KauśS, 1, 7, 24.0 jīvaghātyaṃ carma //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 9, 2, 1.2 sa no jīveṣv ā bhaja dīrgham āyuś ca dhehi naḥ /
KauśS, 9, 3, 18.1 ime jīvā udīcīnair iti mantroktam //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 17.1 imaṃ jīvebhya iti dvāre nidadhāti //
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
KauśS, 11, 5, 4.1 sayavasya jīvāḥ prāśnanti //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 11, 7, 21.0 ime jīvā udīcīnair iti mantroktam //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 11, 10, 1.6 jīvaṃ vrātaṃ sacemahi /
KauśS, 11, 10, 1.8 ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ /
KauśS, 11, 10, 1.8 ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ /
Kaṭhopaniṣad
KaṭhUp, 4, 5.1 ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt /
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Kāṭhakasaṃhitā
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 11, 14.0 teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 12.2 jīvaṃ vrātaṃ sacemahi //
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 7, 13, 17.2 yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //
MS, 2, 13, 12, 9.0 tasyās tā upa patsuto jīvā bhūyāsma //
MS, 3, 10, 3, 47.0 etad vai jīvam //
MS, 3, 11, 10, 14.1 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
MS, 3, 11, 10, 14.1 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
Mānavagṛhyasūtra
MānGS, 1, 12, 4.1 jīvorṇayopasamasyati /
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 3, 7, 2.1 svapato jīvaviṣāṇe svaṃ mūtram āsicyāpasalavi triḥ pariṣiñcan parīyāt /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyasaṃhitā
TS, 1, 8, 5, 18.2 jīvaṃ vrātaṃ sacemahi //
TS, 3, 1, 4, 9.2 upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ //
TS, 3, 1, 4, 10.2 jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.1 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīvadānum /
VSM, 3, 55.2 jīvaṃ vrātaṃ sacemahi //
VSM, 12, 91.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 11, 3.0 na jīvapitṛko 'rghyaṃ pratigṛhṇīyāt //
VārGS, 14, 19.0 vīrasūr jīvapatnīr bhūyāsam iti sarvatra vācayet //
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 19.1 ūrjasvatīr ghṛtavatpinvamānā jīvā jīvantīr upa vaḥ sademety upasannam //
VārŚS, 1, 2, 3, 6.1 sakṛt phalīkṛtān dakṣiṇāgnau śrapayati prasavyam udāyāvaṃ jīvataṇḍulam //
VārŚS, 1, 2, 3, 29.7 namo vaḥ pitaro yajjīvaṃ tasmai /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi vā jīvataṇḍulam //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 23, 3.1 asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāḥ sambādha upavapet //
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 1, 7, 22.1 dhruvam arundhatīṃ saptarṣīn iti dṛṣṭvā vācaṃ visṛjeta jīvapatnī prajāṃ vindeyeti //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 1, 14, 8.1 brāhmaṇyaśca vṛddhā jīvapatyo jīvaprajā yad yad upadiśeyus tat tat kuryuḥ //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
ĀśvGS, 4, 6, 9.0 imaṃ jīvebhyaḥ paridhiṃ dadhāmīti paridhiṃ paridadhyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
ŚBM, 13, 8, 1, 9.7 amṛtam eva taj jīveṣu dadhāti /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
ŚāṅkhGS, 5, 9, 4.3 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
ŚāṅkhGS, 5, 9, 4.3 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir vā etad ārohati vāyuḥ preṅkhayati yajjīvam //
Ṛgveda
ṚV, 1, 31, 15.2 svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ //
ṚV, 1, 68, 3.1 ād it te viśve kratuṃ juṣanta śuṣkād yad deva jīvo janiṣṭhāḥ //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 92, 9.2 viśvaṃ jīvaṃ carase bodhayantī viśvasya vācam avidan manāyoḥ //
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 2, 28, 9.2 avyuṣṭā in nu bhūyasīr uṣāsa ā no jīvān varuṇa tāsu śādhi //
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 5, 78, 9.2 niraitu jīvo akṣato jīvo jīvantyā adhi //
ṚV, 7, 32, 26.2 śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi //
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 8, 8, 23.2 kavī ṛtasya patmabhir arvāg jīvebhyas pari //
ṚV, 8, 67, 5.1 jīvān no abhi dhetanādityāsaḥ purā hathāt /
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 18, 4.1 imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam /
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 19, 6.2 jīvābhir bhunajāmahai //
ṚV, 10, 30, 14.1 emā agman revatīr jīvadhanyā adhvaryavaḥ sādayatā sakhāyaḥ /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 57, 5.2 jīvaṃ vrātaṃ sacemahi //
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
ṚV, 10, 107, 1.1 āvir abhūn mahi māghonam eṣāṃ viśvaṃ jīvaṃ tamaso nir amoci /
Ṛgvedakhilāni
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
Avadānaśataka
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Mahābhārata
MBh, 3, 297, 68.3 sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 69.2 tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi //
MBh, 3, 297, 70.2 atha kenānubhāvena sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 71.2 arjunaṃ tam apāhāya nakulaṃ jīvam icchasi //
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 142, 2.1 jānāsi me jīvaputre bhāvaṃ nityam anugrahe /
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 12, 149, 73.2 na dīrgharuditeneha punarjīvo bhaviṣyati //
MBh, 12, 277, 23.1 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ /
MBh, 12, 309, 6.1 phenapātropame dehe jīve śakunivat sthite /
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
Saundarānanda
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 32.1 atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ vā bheṣajeritam //
Bodhicaryāvatāra
BoCA, 7, 11.1 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
Tantrākhyāyikā
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Garuḍapurāṇa
GarPur, 1, 9, 5.2 tejastejāsi taṃ jīvamekīkṛtya samākṣipet //
Kathāsaritsāgara
KSS, 5, 1, 174.1 tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 24.0 daurhṛdaṃ sparśanendriyasya jīvaśoṇitam saṃviśet aparirakṣaṇaṃ śraddhāṃ sparśabodhahetutvāt //
Rasādhyāya
RAdhy, 1, 224.1 jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau /
Rasārṇava
RArṇ, 6, 55.2 jīvadehe praveśe ca dehasaukhyabalapradam //
RArṇ, 10, 14.2 sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
Tantrāloka
TĀ, 4, 90.1 prāpte ca dvādaśe bhāge jīvāditye svabodhake /
TĀ, 16, 28.1 nivedayedvibhoragre jīvāndhātūṃstadutthitān /
Ānandakanda
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 5.1 śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 59.2 dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 7.0 na jīvapitur asti //
ŚāṅkhŚS, 4, 4, 8.0 na jīvāntarhitāya //
ŚāṅkhŚS, 4, 16, 5.1 imaṃ jīvebhyaḥ /