Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 12, 3, 4.1 āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya /
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
Kauśikasūtra
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
KauśS, 11, 10, 1.6 jīvaṃ vrātaṃ sacemahi /
Kaṭhopaniṣad
KaṭhUp, 4, 5.1 ya imaṃ madhvadaṃ veda ātmānaṃ jīvam antikāt /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 12.2 jīvaṃ vrātaṃ sacemahi //
MS, 2, 7, 13, 17.2 yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 5, 18.2 jīvaṃ vrātaṃ sacemahi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 55.2 jīvaṃ vrātaṃ sacemahi //
VSM, 12, 91.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
Ṛgveda
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 57, 5.2 jīvaṃ vrātaṃ sacemahi //
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
Mahābhārata
MBh, 3, 297, 68.3 sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 69.2 tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi //
MBh, 3, 297, 70.2 atha kenānubhāvena sāpatnaṃ jīvam icchasi //
MBh, 3, 297, 71.2 arjunaṃ tam apāhāya nakulaṃ jīvam icchasi //
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
Garuḍapurāṇa
GarPur, 1, 9, 5.2 tejastejāsi taṃ jīvamekīkṛtya samākṣipet //