Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 55, 14.1 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ /
MBh, 1, 79, 28.2 yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 98, 17.27 eka eva patir nāryā yāvajjīvaṃ parāyaṇam /
MBh, 2, 16, 36.2 sajīve prāṇiśakale tatyajāte suduḥkhite //
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 199, 22.1 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca /
MBh, 3, 199, 25.1 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn /
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 3, 199, 27.1 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā /
MBh, 4, 48, 11.2 dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ //
MBh, 5, 23, 17.1 etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 86, 12.3 taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha //
MBh, 5, 88, 71.1 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ /
MBh, 5, 95, 6.2 tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ //
MBh, 5, 108, 7.2 jāyate jīvalokasya hartum ardham ivāyuṣaḥ //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 44, 10.2 aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ //
MBh, 7, 44, 14.2 jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā //
MBh, 7, 118, 1.3 ādadhajjīvalokasya duḥkham uttamam uttamaḥ //
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 10, 2, 15.2 dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ //
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 11, 4, 14.1 adhruve jīvaloke 'smin yo dharmam anupālayan /
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 12, 26, 21.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 49, 62.1 arājake jīvaloke durbalā balavattaraiḥ /
MBh, 12, 56, 3.2 sarvasya jīvalokasya rājadharmāḥ parāyaṇam //
MBh, 12, 62, 9.1 vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca /
MBh, 12, 63, 30.1 yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya /
MBh, 12, 64, 2.2 nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ //
MBh, 12, 99, 42.2 jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama //
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 149, 108.2 putrasya no jīvadānājjīvitaṃ dātum arhasi //
MBh, 12, 149, 109.2 jīvaṃ tasmai kumārāya prādād varṣaśatāya vai //
MBh, 12, 168, 38.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 206, 13.1 tad bījaṃ dehinām āhustad bījaṃ jīvasaṃjñitam /
MBh, 12, 212, 43.2 pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ //
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 228, 8.2 apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ //
MBh, 12, 233, 19.1 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān /
MBh, 12, 233, 19.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ //
MBh, 12, 233, 20.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 254, 41.1 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā /
MBh, 12, 256, 21.2 sāvitrī prasavitrī ca jīvaviśvāsinī tathā //
MBh, 12, 270, 17.1 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ /
MBh, 12, 270, 19.2 nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ //
MBh, 12, 270, 20.1 evaṃ saṃsaramāṇāni jīvānyaham adṛṣṭavān /
MBh, 12, 270, 32.2 kiṃ vā phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 271, 12.1 tadvajjātiśatair jīvaḥ śudhyate 'lpena karmaṇā /
MBh, 12, 271, 30.1 saṃhāravikṣepasahasrakoṭīs tiṣṭhanti jīvāḥ pracaranti cānye /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 271, 36.1 śataṃ sahasrāṇi caturdaśeha parā gatir jīvaguṇasya daitya /
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 309, 88.1 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā /
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 114, 10.2 eṣaiva te 'stūpamā jīvaloke yathā dharmo naipuṇenopadiṣṭaḥ //
MBh, 13, 118, 16.2 sarvatra nirato jīva itīhāpi sukhaṃ mama /
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
MBh, 14, 17, 17.1 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran /
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 17, 26.2 sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā //
MBh, 14, 19, 45.2 jīvo niṣkrāntam ātmānaṃ śarīrāt samprapaśyati //
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 18, 5, 50.2 nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo hetur asya tv anityaḥ //