Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //