Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 10.1 tathā tataṃ viśvamidaṃ samastamanekajīvārṇavadurvigāhyam /
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 56, 54.1 na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 56, 130.3 yā gatistava jīveśa sā mamāpi bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 84, 35.1 siṃharāśiṃ gate jīve yat syād godāvarīphalam /
SkPur (Rkh), Revākhaṇḍa, 155, 82.1 peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 159, 9.2 yātanābhirviyuktānāmanekāṃ jīvasantatim //
SkPur (Rkh), Revākhaṇḍa, 159, 59.2 anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 20.2 tenaiva saṃsariṇi martyaloke jīvādibhūte kṛmayaḥ pataṅgāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 11.1 sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 209, 45.1 tadā svakīyajīvena tvaṃ yojayitum arhasi /