Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Rasamañjarī
Rasaratnākara
Ānandakanda
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
Kāṭhakasaṃhitā
KS, 8, 2, 22.0 vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam //
KS, 11, 6, 27.0 yaj jīvaṃ sa vivasvāṃ ādityaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
Ṛgveda
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
Rāmāyaṇa
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Suśrutasaṃhitā
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Viṣṇusmṛti
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
Garuḍapurāṇa
GarPur, 1, 46, 29.1 yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
Rasamañjarī
RMañj, 8, 24.2 yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 41.2 kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ //
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
Ānandakanda
ĀK, 1, 16, 87.1 kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 51.2 yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 47.0 tā vā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //