Occurrences

Mahābhārata
Viṣṇusmṛti
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 98, 17.27 eka eva patir nāryā yāvajjīvaṃ parāyaṇam /
Viṣṇusmṛti
ViSmṛ, 21, 22.2 yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 21.1 priye duḥkham idaṃ jātaṃ yāvajjīvaṃ suduḥsaham /
SkPur (Rkh), Revākhaṇḍa, 56, 54.1 na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam /