Occurrences

Mahābhārata
Liṅgapurāṇa
Devīkālottarāgama
Rasaratnasamuccaya
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 199, 25.1 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn /
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 8, 14, 51.1 sajīvāṃś ca narān paśya kūjamānān samantataḥ /
Liṅgapurāṇa
LiPur, 2, 9, 31.1 tāñjīvān muniśārdūlāḥ sarvāṃścaivāpyavidyayā /
Devīkālottarāgama
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
Rasaratnasamuccaya
RRS, 1, 84.1 sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //