Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Ṭikanikayātrā
Amaraughaśāsana
Bhāgavatapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 20, 26.0 emā agman revatīr jīvadhanyā iti sādyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
Chāndogyopaniṣad
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
Ṛgveda
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 3.0 bhrājabhāsabhāṣadīpajīvamīlapīḍām anyatarasyām //
Carakasaṃhitā
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Mahābhārata
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 203, 32.1 jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā /
MBh, 3, 203, 33.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 4, 32, 8.2 virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām //
MBh, 7, 11, 6.1 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram /
MBh, 9, 24, 51.2 jīvagrāham agṛhṇānmāṃ mūrchitaṃ patitaṃ bhuvi //
MBh, 12, 180, 24.2 tamo rajaśca sattvaṃ ca viddhi jīvaguṇān imān //
MBh, 12, 180, 25.1 sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam /
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 14, 18, 8.2 upaiti tadvajjānīhi garbhe jīvapraveśanam //
MBh, 14, 18, 9.2 tathā tvam api jānīhi garbhe jīvopapādanam //
Manusmṛti
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
Rāmāyaṇa
Rām, Ay, 60, 8.1 rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
Rām, Ay, 86, 24.1 yasyāḥ kṛte naravyāghrau jīvanāśam ito gatau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 26.2 ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
Daśakumāracarita
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
Matsyapurāṇa
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 136, 23.2 sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī //
MPur, 150, 93.2 jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ //
MPur, 150, 205.2 jīvagrāhaṃ grāhayitumaśvinau tu pracakrame //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Amaraughaśāsana
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 27.1 tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ /
BhāgPur, 3, 7, 41.2 jīvābhayapradānasya na kurvīran kalām api //
BhāgPur, 3, 28, 41.1 bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt /
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 4, 25, 7.3 saṃjñāpitāñ jīvasaṅghānnirghṛṇena sahasraśaḥ //
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 122.2 śukrendujīvāreṣu śaśijasya viśeṣataḥ //
Mātṛkābhedatantra
MBhT, 3, 5.1 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ /
MBhT, 6, 43.1 āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 16.1 iha sapta padārthāḥ syur jīvājīvāsravās trayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 1.0 tatra tāvat jīvapadārthas tattantrarītyā jīvāstikāyasaṃjñayā paribhāṣitaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
Rasaratnasamuccaya
RRS, 1, 83.2 anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet //
Rasaratnākara
RRĀ, Ras.kh., 3, 212.1 jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret /
RRĀ, Ras.kh., 8, 68.1 sphoṭayettatra niryānti bhramarā jīvasaṃyutāḥ /
RRĀ, V.kh., 6, 22.1 gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /
RRĀ, V.kh., 18, 57.2 tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //
Rasārṇava
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
Rājanighaṇṭu
RājNigh, Prabh, 139.1 putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
Skandapurāṇa
SkPur, 21, 38.1 antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
Tantrasāra
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.1 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
ToḍalT, Caturthaḥ paṭalaḥ, 34.2 jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Navamaḥ paṭalaḥ, 43.1 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
Ānandakanda
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 11, 7.2 jīvātmikā bhavetṣaṣṭhī ghuṭikā piṇḍakoṣṭayuk //
ĀK, 1, 11, 11.1 sūtasevakaśuklaṃ ca jīvatattvaṃ bhavetpriye /
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 11, 27.2 buddhyā jīvasamaḥ śrīmānviṣṇuvaddhanadopamaḥ //
ĀK, 1, 16, 36.2 jīvahīno yathā deho gandhahīnaṃ prasūnakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 5.0 yat sāramādau garbhasyeti śukraśoṇitasaṃyoge jīvādhiṣṭhitamātre yat sārabhūtaṃ tatrāpi tiṣṭhati //
ĀVDīp zu Ca, Sū., 30, 12.1, 10.0 dhārīti jīvadhārakasaṃyogibhyaḥ pradhānatvāt //
Śyainikaśāstra
Śyainikaśāstra, 2, 20.1 krīḍā sajīvanirjīvā glahapūrvākṣa ucyate /
Bhāvaprakāśa
BhPr, 6, 8, 44.1 jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /
Gorakṣaśataka
GorŚ, 1, 36.2 ete sarvāsu nāḍīṣu bhramante jīvarūpiṇaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Haribhaktivilāsa
HBhVil, 3, 218.3 parṇair anyatra kāṣṭhaiś ca jīvollekhaḥ sadaiva hi //
HBhVil, 5, 259.1 calācaleti dvividhā pratiṣṭhā jīvamandiram /
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.1 aṅguṣṭhamūlabhāge yā dhamanī jīvasākṣiṇī /
Nāḍīparīkṣā, 1, 37.2 jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 3.0 pūrvaśloke jīvagatiśabdena rasagatiriti pradarśitaṃ jīvaśabdasya rasārthatve hetumāha sa iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 18.0 sā tu jīvagatirityucyate //
RRSṬīkā zu RRS, 1, 85.1, 19.0 jīvasyevādṛśyā gatirjīvagatiḥ //
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
Sātvatatantra
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /