Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 26, 17.1 trirasāni yathāsaṃkhyaṃ dravyāṇyuktāni viṃśatiḥ /
Mahābhārata
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
Saundarānanda
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
Matsyapurāṇa
MPur, 142, 30.2 ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 3, 25, 6.0 sarvaśabdaḥ trisaṃkhyeṣvapi eṣu niravaśeṣavācī draṣṭavyaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 20.1 triṃśatkoṭyas tu sampūrṇāḥ saṃkhyātāḥ saṃkhyayā dvija /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 36.2 teṣāṃ parānusaṃsargād yathā saṃkhyaṃ guṇān viduḥ //
BhāgPur, 3, 11, 21.1 saṃdhyāsaṃdhyāṃśayor antar yaḥ kālaḥ śatasaṃkhyayoḥ /
BhāgPur, 3, 12, 41.2 āśramāṃś ca yathāsaṃkhyam asṛjat saha vṛttibhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
Rasaprakāśasudhākara
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 87.2 tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca //
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
Rasārṇava
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
Tantrasāra
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 16, 104.2 pratyekamityabdhivasusaṃkhyamālikadeśataḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 14.2 nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 15.1 hṛdādikaṇṭhaparyantamṛṣisaṃkhyasahasrakam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
Ānandakanda
ĀK, 1, 23, 406.1 tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 92.1 yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam /
Gorakṣaśataka
GorŚ, 1, 15.2 nābhau daśadalaṃ padmaṃ sūryasaṃkhyadalaṃ hṛdi //
Mugdhāvabodhinī
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //
Rasakāmadhenu
RKDh, 1, 1, 7.7 utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /
RKDh, 1, 2, 31.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //