Occurrences

Atharvaprāyaścittāni
Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Atharvaprāyaścittāni
AVPr, 6, 6, 11.3 jīvikā nāma sthā tā imaṃ jīveta saṃjīveta /
Kaṭhopaniṣad
KaṭhUp, 1, 24.1 etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
SVidhB, 1, 7, 13.1 vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat /
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti vā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 79.0 jīvikopaniṣadāv aupamye //
Aṣṭādhyāyī, 2, 2, 17.0 nityaṃ krīḍājīvikayoḥ //
Aṣṭādhyāyī, 5, 3, 99.0 jīvikārthe cāpaṇye //
Aṣṭādhyāyī, 6, 2, 73.0 ake jīvikārthe //
Mahābhārata
MBh, 3, 32, 24.1 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām /
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 34, 50.1 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 60, 16.2 tasmād duḥkhataraṃ prāpya jīvatvasukhajīvikām //
MBh, 3, 257, 9.1 duḥkhaścāyaṃ vane vāso mṛgayāyāṃ ca jīvikā /
MBh, 5, 132, 23.1 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām /
MBh, 5, 137, 5.2 kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām //
MBh, 6, 92, 9.2 nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 7, 50, 62.2 kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā //
MBh, 9, 3, 12.2 te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ //
MBh, 9, 4, 23.2 kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām //
MBh, 12, 83, 24.2 agatīkagatir hyeṣā yā rājñā saha jīvikā //
MBh, 12, 128, 23.2 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā //
MBh, 13, 133, 15.2 nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām //
MBh, 14, 2, 16.1 viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā /
MBh, 14, 45, 22.1 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā /
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /
Manusmṛti
ManuS, 4, 11.2 ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām //
ManuS, 10, 76.1 ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
ManuS, 10, 82.2 kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
Bodhicaryāvatāra
BoCA, 4, 40.1 svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
Divyāvadāna
Divyāv, 1, 207.0 urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi //
Divyāv, 1, 223.0 sa urabhrān praghātya praghātya jīvikāṃ kalpayati //
Divyāv, 8, 41.0 anenopakrameṇa jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 63.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 145.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 8, 158.0 anena vayaṃ jīvikāṃ kalpayāmaḥ //
Divyāv, 13, 404.1 sa tvametarhi hataprahataniviṣṭaḥ paraprāṇaharaḥ paraprāṇoparodhena jīvikāṃ kalpayasi //
Kūrmapurāṇa
KūPur, 2, 25, 17.2 ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām //
Viṣṇupurāṇa
ViPur, 3, 8, 27.1 śastrājīvo mahīrakṣā pravarā tasya jīvikā /
ViPur, 3, 8, 30.2 vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 8.2 yathā jīvikayā tasmād dhanya āste yathāsukhaṃ //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 22.2 vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan //
Bhāratamañjarī
BhāMañj, 13, 47.1 tyajāmyāyāsavirasām etāṃ kutsitajīvikām /
BhāMañj, 13, 555.2 uvāsa pūtanā nāma vihagī jīvajīvikā //
Kathāsaritsāgara
KSS, 2, 1, 76.1 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.3 kṛṣigorakṣam āsthāya jīvedvaiśyasya jīvikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.1 prāśanānantaraṃ jīvikāparīkṣā mārkaṇḍeyena darśitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.2 jīvikā tasya bālasya tenaiva tu bhaviṣyati //