Occurrences

Baudhāyanagṛhyasūtra
Vārāhaśrautasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 19.2 kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 80.1 karmābhyāvṛttau kṛtasaṃkhyeṣu mantrān āvartayet //
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 114.8 draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.10 dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 61, 27.1 nikumbhastvajitaḥ saṃkhye mahāmatir ajāyata /
MBh, 1, 96, 23.2 rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'pyabhyapūjayan /
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 1, 123, 67.2 mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam //
MBh, 1, 159, 12.1 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 1, 166, 5.1 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 193, 13.1 ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare /
MBh, 1, 197, 20.2 kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ //
MBh, 1, 216, 24.2 hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ //
MBh, 2, 27, 7.2 yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ //
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 12, 69.1 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa /
MBh, 3, 12, 75.2 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam /
MBh, 3, 18, 15.1 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ /
MBh, 3, 22, 1.3 yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ //
MBh, 3, 120, 9.1 khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya /
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 3, 152, 23.2 bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ //
MBh, 3, 154, 46.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 3, 157, 54.1 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ /
MBh, 3, 158, 18.2 ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ //
MBh, 3, 167, 22.1 gāṇḍīvāddhi tadā saṃkhye yathā bhramarapaṅktayaḥ /
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 3, 217, 3.1 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā /
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 234, 7.2 āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ //
MBh, 3, 254, 16.1 yasyādya karma drakṣyase mūḍhasattva śatakrator vā daityasenāsu saṃkhye /
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 28.2 jaghānātirathaḥ saṃkhye bāṇagocaram āgatān //
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 3, 270, 8.1 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam /
MBh, 3, 272, 1.2 tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam /
MBh, 3, 272, 3.2 jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim //
MBh, 3, 272, 6.2 kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja //
MBh, 3, 276, 5.2 kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ //
MBh, 3, 276, 10.2 hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam //
MBh, 4, 40, 7.1 adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā /
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 44, 22.2 yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā //
MBh, 4, 49, 15.2 vasupradā vāsavatulyavīryāḥ parājitā vāsavajena saṃkhye /
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 49, 17.2 tathā sapatnān vikiran kirīṭī cacāra saṃkhye 'tiratho rathena //
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 61, 1.2 āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ /
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 49, 39.1 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ /
MBh, 5, 49, 40.2 tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata //
MBh, 5, 61, 13.1 nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām /
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 128, 47.2 bāṇaśca nihataḥ saṃkhye rājānaśca niṣūditāḥ //
MBh, 5, 132, 25.1 nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān /
MBh, 5, 149, 46.2 dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ //
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 182, 11.2 bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān //
MBh, 5, 185, 5.2 jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ //
MBh, 6, 4, 19.2 pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ //
MBh, 6, 14, 5.2 sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā //
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 6, 15, 45.1 asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ /
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 2, 4.2 kathaṃ bhīṣmamahaṃ saṃkhye droṇaṃ ca madhusūdana /
MBh, 6, 44, 38.2 bhūmau nipatitāḥ saṃkhye jalam eva yayācire //
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 6, 48, 51.2 gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ //
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 53, 14.1 padātī rathinaṃ saṃkhye rathī cāpi padātinam /
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 55, 80.2 pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam //
MBh, 6, 55, 82.2 bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya //
MBh, 6, 55, 94.2 prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye //
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 56, 9.1 sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye /
MBh, 6, 60, 4.2 parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ //
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 6, 61, 35.2 yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā //
MBh, 6, 65, 7.1 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāśca yaśasvinaḥ /
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 78, 42.1 tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api /
MBh, 6, 79, 36.2 tasyāśvāṃścaturaḥ saṃkhye pātayāmāsa sāyakaiḥ //
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 80, 50.1 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha /
MBh, 6, 81, 7.1 ṣaṣṭiṃ rathāṃstān avajitya saṃkhye dhanaṃjayaḥ prītamanā yaśasvī /
MBh, 6, 81, 12.2 madrādhipaṃ samabhityajya saṃkhye svabhāgam āptaṃ tam anantakīrtiḥ /
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 81, 31.2 jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṃkhye //
MBh, 6, 81, 36.1 gadāpi sā prāpya rathaṃ sucitraṃ sāśvaṃ sasūtaṃ vinihatya saṃkhye /
MBh, 6, 82, 47.2 avajitya tataḥ saṃkhye yayau svaśibiraṃ prati //
MBh, 6, 83, 2.2 nirgacchamānayoḥ saṃkhye sāgarapratimo mahān //
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 85, 32.1 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ /
MBh, 6, 86, 40.1 bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ /
MBh, 6, 92, 4.2 nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ //
MBh, 6, 92, 32.2 yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat //
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 96, 48.2 dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat //
MBh, 6, 97, 6.1 arjunaśca yathā saṃkhye bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 97, 10.1 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau /
MBh, 6, 97, 13.2 arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata //
MBh, 6, 98, 3.1 tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau /
MBh, 6, 99, 10.1 so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ /
MBh, 6, 103, 38.3 nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa //
MBh, 6, 106, 29.2 samīyatur mahāsaṃkhye mayaśakrau yathā purā //
MBh, 6, 110, 7.3 ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa //
MBh, 6, 114, 42.1 sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 116, 40.2 tena sattvavatā saṃkhye śūreṇāhavaśobhinā /
MBh, 6, 117, 17.2 devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi vā bhīṣmapathā yamāya //
MBh, 7, 4, 9.2 anuśādhi kurūn saṃkhye dhatsva duryodhane jayam //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 10, 36.2 rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ //
MBh, 7, 13, 14.2 mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām //
MBh, 7, 13, 17.1 nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ /
MBh, 7, 13, 30.2 nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān //
MBh, 7, 16, 6.1 kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu /
MBh, 7, 17, 9.2 niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā //
MBh, 7, 18, 9.1 kruddhastu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ /
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 19, 31.1 tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ /
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 22, 40.2 rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan //
MBh, 7, 25, 39.2 tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ //
MBh, 7, 26, 4.1 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ /
MBh, 7, 26, 5.2 sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ //
MBh, 7, 27, 15.2 dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam //
MBh, 7, 29, 2.2 ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau //
MBh, 7, 29, 14.1 dṛṣṭvā vinihatau saṃkhye mātulāvapalāyinau /
MBh, 7, 30, 16.2 droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 7, 32, 15.2 āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam //
MBh, 7, 32, 18.2 bibheda durbhidaṃ saṃkhye cakravyūham anekadhā //
MBh, 7, 32, 24.2 vikrīḍitaṃ yathā saṃkhye tanmamācakṣva saṃjaya //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 40, 24.1 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ /
MBh, 7, 41, 15.1 pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān /
MBh, 7, 44, 23.2 alātacakravat saṃkhye kṣipram astrāṇi darśayan //
MBh, 7, 44, 25.1 prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ /
MBh, 7, 48, 1.3 rarājātirathaḥ saṃkhye janārdana ivāparaḥ //
MBh, 7, 49, 6.2 kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 51, 23.1 rakṣamāṇāśca taṃ saṃkhye ye māṃ yotsyanti kecana /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 56, 12.1 sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ /
MBh, 7, 59, 13.1 na hi tat kurute saṃkhye kārtavīryasamastvapi /
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 64, 18.2 vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ //
MBh, 7, 67, 5.1 teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ /
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 72, 10.1 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ /
MBh, 7, 74, 54.1 tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam /
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 77, 22.2 preṣayāmāsatuḥ saṃkhye prepsantau taṃ narādhipam //
MBh, 7, 78, 9.2 vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati //
MBh, 7, 78, 16.2 tiṣṭhatyabhītavat saṃkhye bibhrat kavacadhāraṇām //
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 82, 30.2 muhūrtājjitavān saṃkhye tad adbhutam ivābhavat //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 86, 41.1 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati /
MBh, 7, 90, 8.2 pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat //
MBh, 7, 90, 31.1 sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ /
MBh, 7, 91, 17.2 vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ //
MBh, 7, 93, 25.2 avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate //
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 94, 15.2 yathā purā vajradharaḥ prasahya balasya saṃkhye 'tibalasya rājan //
MBh, 7, 95, 43.2 jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ //
MBh, 7, 96, 5.1 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān /
MBh, 7, 96, 33.2 śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ //
MBh, 7, 98, 19.2 ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ /
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 100, 20.2 dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ //
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 103, 35.2 sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 42.3 kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ //
MBh, 7, 103, 45.2 dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati //
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 105, 7.2 kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ //
MBh, 7, 106, 45.2 samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva //
MBh, 7, 107, 1.3 taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt /
MBh, 7, 114, 59.2 saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam //
MBh, 7, 114, 61.2 amṛṣyamāṇayoḥ saṃkhye devadānavayor iva //
MBh, 7, 114, 85.2 anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam //
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 115, 23.1 te sarvataḥ saṃparivārya saṃkhye śaineyam ājaghnur anīkasāhāḥ /
MBh, 7, 116, 9.1 tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan /
MBh, 7, 118, 5.2 kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti //
MBh, 7, 120, 24.2 bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ //
MBh, 7, 121, 11.3 mumoca niśitān saṃkhye sāyakān savyasācini //
MBh, 7, 122, 6.1 so 'jighāṃsur guruṃ saṃkhye gurostanayam eva ca /
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 124, 30.2 diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ //
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 125, 5.2 sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ //
MBh, 7, 125, 6.2 sa karṇo nirjitaḥ saṃkhye saindhavaśca nipātitaḥ //
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 135, 13.2 dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 136, 2.2 abhyayāt pāṇḍavān saṃkhye tato yuddham avartata /
MBh, 7, 139, 31.2 chādayāmāsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 152, 39.2 jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata //
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 154, 45.2 asaṃmohaṃ pūjayanto 'sya saṃkhye saṃpaśyanto vijayaṃ rākṣasasya //
MBh, 7, 157, 14.1 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi /
MBh, 7, 160, 22.2 haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm //
MBh, 7, 162, 49.1 apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā /
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 165, 53.3 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ //
MBh, 7, 165, 101.2 saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ //
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 7, 166, 7.2 śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ //
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 7, 168, 37.1 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava /
MBh, 7, 169, 62.2 yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ //
MBh, 7, 171, 28.2 anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa //
MBh, 8, 4, 18.2 carann abhītavat saṃkhye nihataḥ savyasācinā //
MBh, 8, 4, 19.1 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 29.2 śyenavac caratā saṃkhye nakulena nipātitaḥ //
MBh, 8, 4, 31.2 māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā //
MBh, 8, 4, 60.1 samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca /
MBh, 8, 4, 82.2 nihatya śātravān saṃkhye droṇena nihato yudhi //
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 6, 28.1 sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi /
MBh, 8, 26, 3.2 rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati //
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 29, 12.2 tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham //
MBh, 8, 31, 53.2 nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi //
MBh, 8, 31, 64.2 tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ //
MBh, 8, 34, 26.2 hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 40, 64.1 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān /
MBh, 8, 40, 68.1 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān /
MBh, 8, 40, 69.2 ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata //
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 42, 5.1 āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ /
MBh, 8, 45, 49.1 jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau /
MBh, 8, 45, 54.2 duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam //
MBh, 8, 45, 61.1 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ /
MBh, 8, 45, 64.2 saṃśaptakān pratiyotsyāmi saṃkhye sarvān ahaṃ yāhi dhanaṃjayeti //
MBh, 8, 46, 1.3 hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā //
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 47, 12.1 sametyāhaṃ sūtaputreṇa saṃkhye vṛtreṇa vajrīva narendramukhya /
MBh, 8, 49, 64.2 rājā śrānto jagato vikṣataś ca karṇena saṃkhye niśitair bāṇasaṃghaiḥ /
MBh, 8, 49, 74.1 kāle hi śatrūn pratipīḍya saṃkhye hatvā ca śūrān pṛthivīpatīṃs tān /
MBh, 8, 49, 95.1 pāṇau pṛṣatkā likhitā mameme dhanuś ca saṃkhye vitataṃ sabāṇam /
MBh, 8, 51, 13.1 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam /
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 52, 21.2 hate karṇe mayā saṃkhye saputre sasuhṛjjane //
MBh, 8, 52, 29.2 yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam /
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantv ākumāram /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 55, 34.1 sa rarāja tathā saṃkhye darśanīyo narottamaḥ /
MBh, 8, 55, 41.2 yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam //
MBh, 8, 55, 61.3 saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ //
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 9, 2, 31.2 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ //
MBh, 9, 2, 61.2 nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya //
MBh, 9, 2, 62.2 yathā ca nihataḥ saṃkhye putro duryodhano mama //
MBh, 9, 9, 39.1 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa /
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 14, 24.2 hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave //
MBh, 9, 16, 57.2 vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān /
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 21, 11.3 tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 21, 44.1 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt /
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 26, 1.3 hataśeṣau tadā saṃkhye vājimadhye vyavasthitau //
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 28, 76.1 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ /
MBh, 9, 30, 36.2 ekaścāpyagaṇaḥ saṃkhye pratyāśvāsam arocayam //
MBh, 9, 31, 27.2 padātir gadayā saṃkhye sa yudhyatu mayā saha //
MBh, 9, 32, 11.2 yudhyed duryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet //
MBh, 9, 32, 16.1 ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ /
MBh, 9, 54, 15.1 avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt /
MBh, 9, 57, 6.2 ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam //
MBh, 9, 60, 40.2 karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 10, 4, 16.1 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā /
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 6, 31.1 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam /
MBh, 10, 11, 1.2 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃstathā /
MBh, 10, 11, 19.2 tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane //
MBh, 10, 11, 20.3 nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam /
MBh, 11, 10, 9.2 śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi //
MBh, 11, 14, 12.2 apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam //
MBh, 11, 17, 14.2 siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ //
MBh, 11, 17, 16.2 anayad yaḥ purā saṃkhye so 'nayānnidhanaṃ gataḥ //
MBh, 11, 21, 1.3 jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā //
MBh, 11, 22, 7.2 pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ //
MBh, 11, 24, 9.1 śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca /
MBh, 11, 25, 15.1 droṇena drupadaṃ saṃkhye paśya mādhava pātitam /
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 11, 26, 13.2 yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ //
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 12, 1, 24.1 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ /
MBh, 12, 12, 35.1 nihatya śatrūṃstarasā samṛddhān śakro yathā daityabalāni saṃkhye /
MBh, 12, 55, 15.2 mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ //
MBh, 12, 98, 15.1 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ /
MBh, 12, 98, 30.1 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam /
MBh, 12, 248, 2.2 ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ //
MBh, 12, 248, 8.2 sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ //
MBh, 12, 248, 10.2 śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā //
MBh, 12, 326, 81.2 haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam //
MBh, 14, 15, 14.2 dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ //
MBh, 14, 51, 18.1 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ /
MBh, 14, 74, 10.2 śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam //
MBh, 14, 80, 4.2 mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata //
Rāmāyaṇa
Rām, Ay, 90, 20.1 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā /
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 18, 6.1 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
Rām, Ār, 27, 27.2 ṣaṣṭhena ca śiraḥ saṃkhye cicheda kharasāratheḥ //
Rām, Ār, 28, 12.2 tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi //
Rām, Ār, 32, 3.2 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā //
Rām, Ār, 34, 9.1 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ /
Rām, Ār, 54, 5.2 śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ //
Rām, Ār, 64, 2.2 rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān //
Rām, Ki, 17, 9.1 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam /
Rām, Ki, 37, 33.2 nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Su, 14, 8.1 virādhaśca hataḥ saṃkhye rākṣaso bhīmavikramaḥ /
Rām, Su, 14, 10.1 kharaśca nihataḥ saṃkhye triśirāśca nipātitaḥ /
Rām, Su, 32, 31.1 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān /
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Yu, 25, 26.1 nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ /
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 44, 17.2 yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 47, 118.3 rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ //
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 56, 2.1 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam /
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 64, 19.1 vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ /
Rām, Yu, 80, 4.2 ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat //
Rām, Yu, 81, 12.1 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ /
Rām, Yu, 82, 15.1 kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā /
Rām, Yu, 83, 15.1 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ /
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 96, 19.2 jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 111, 20.1 kharaśca nihataḥ saṃkhye dūṣaṇaśca nipātitaḥ /
Rām, Yu, 112, 13.2 yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ //
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Rām, Utt, 15, 13.1 sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam /
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 24, 27.3 tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ //
Rām, Utt, 27, 42.1 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasāste samantataḥ /
Saundarānanda
SaundĀ, 2, 5.1 ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ /
Agnipurāṇa
AgniPur, 13, 16.1 sārathiṃ cārjunaḥ saṃkhye kṛṣṇam akṣayyasāyakān /
Amarakośa
AKośa, 2, 570.2 mṛdhamāskandanaṃ saṃkhyaṃ samīkaṃ sāṃparāyikam //
Daśakumāracarita
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
Kirātārjunīya
Kir, 5, 34.1 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 67.2 nipātito mayā saṃkhye videho dānaveśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 101, 13.2 tāreṇa vijitaḥ saṃkhye dudrāva garuḍadhvajaḥ //
Matsyapurāṇa
MPur, 135, 75.2 saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ //
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 146, 24.2 nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ //
MPur, 153, 189.2 daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ //
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
Viṣṇusmṛti
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Abhidhānacintāmaṇi
AbhCint, 2, 45.2 ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare 'pi viparītāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
Bhāratamañjarī
BhāMañj, 6, 359.2 cakraturvimukhaṃ saṃkhye rājacakrasya paśyataḥ //
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
Kathāsaritsāgara
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 83, 8.2 sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 11.1 rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 34.1 śikhī ca te vāhanaṃ divyarūpo datto mayā śaktidharasya saṃkhye /
SkPur (Rkh), Revākhaṇḍa, 143, 6.1 tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 218, 26.1 kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam /