Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 62, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
AVŚ, 4, 9, 1.2 viśvebhir devair dattaṃ paridhir jīvanāya kam //
AVŚ, 8, 2, 25.2 yatredaṃ brahma kriyate paridhir jīvanāya kam //
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 12, 2, 24.2 tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya //
AVŚ, 18, 2, 30.2 tenā janasyāso bhartā yo 'trāsad ajīvanaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 32, 8.4 diśo diśo jātavedo mahyaṃ jīvanam āvaha /
Chāndogyopaniṣad
ChU, 1, 9, 3.2 yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
Gautamadharmasūtra
GautDhS, 1, 8, 2.1 tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāṃ calanapatanasarpaṇānām āyattaṃ jīvanam //
GautDhS, 2, 4, 24.1 nānṛtavacane doṣo jīvanaṃ cet tadadhīnam //
GautDhS, 2, 4, 25.1 na tu pāpīyaso jīvanam //
Gopathabrāhmaṇa
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 5.3 paśūṃśca mahyam āvaha jīvanaṃ ca diśo diśa /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 8.5 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 8.8 tasmād eṣā dhīr eva prajānāṃ jīvanam eva //
JUB, 1, 53, 10.4 prajānāṃ jīvanaṃ vā etad bhaviṣyatīti /
JUB, 1, 53, 10.7 tasmād eṣā dhīr v eva prajānāṃ jīvanam v eva //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 11.0 aparimitam evāsmai jīvanam avarunddhe //
MS, 3, 7, 4, 2.37 parimitaṃ jīvanam /
MS, 3, 7, 4, 2.38 yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syāt /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 16.2 tena te vapāmi brahmaṇā jīvātave jīvanāya suślokyāya svastaya iti //
Taittirīyasaṃhitā
TS, 6, 1, 9, 29.0 tasmād anovāhyaṃ same jīvanam //
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
Taittirīyāraṇyaka
TĀ, 2, 3, 2.1 devā jīvanakāmyā yad vācānṛtam ūdima /
Vasiṣṭhadharmasūtra
VasDhS, 30, 9.2 jīvanāśā dhanāśā ca jīryato 'pi na jīryati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 4.1 muñcāmi tvā haviṣā jīvanāya kam ity etena //
ĀśvGS, 3, 8, 15.0 ūrū saraṇajīvanaḥ //
Ṛgveda
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 10, 161, 1.1 muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt /
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
Carakasaṃhitā
Ca, Śār., 1, 70.1 prāṇāpānau nimeṣādyā jīvanaṃ manaso gatiḥ /
Mahābhārata
MBh, 3, 198, 23.1 kṛṣigorakṣyavāṇijyam iha lokasya jīvanam /
MBh, 5, 127, 43.1 alam ardhaṃ pṛthivyāste sahāmātyasya jīvanam /
MBh, 5, 131, 25.1 aholābhakaraṃ dīnam alpajīvanam alpakam /
MBh, 6, BhaGī 7, 9.2 jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu //
MBh, 12, 63, 3.1 rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā /
MBh, 12, 90, 7.1 kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam /
MBh, 12, 96, 15.2 ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ //
MBh, 12, 98, 15.2 śūrāccharaṇam icchantaḥ parjanyād iva jīvanam //
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 128, 24.2 vahataḥ prathamaṃ kalpam anukalpena jīvanam //
MBh, 12, 145, 3.1 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ /
MBh, 12, 253, 46.1 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ /
MBh, 12, 277, 8.2 samarthāñ jīvane jñātvā muktaścara yathāsukham //
MBh, 13, 8, 28.2 gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam //
MBh, 13, 15, 38.1 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ /
MBh, 13, 118, 18.2 abrahmaṇyo nṛśaṃsaśca kadaryo vṛddhijīvanaḥ //
Manusmṛti
ManuS, 10, 116.2 dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ //
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
Agnipurāṇa
AgniPur, 9, 2.1 kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye /
AgniPur, 18, 16.2 dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca //
Amarakośa
AKośa, 1, 262.1 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam /
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 7, 102.2 ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiśca jīvanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 253.2 dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam //
BKŚS, 10, 170.2 tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
Daśakumāracarita
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
Kātyāyanasmṛti
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.1 duṣkaraṃ jīvanopāyam upanyasyoparudhyate /
Kūrmapurāṇa
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
KūPur, 2, 31, 46.1 jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
Liṅgapurāṇa
LiPur, 1, 20, 88.2 jīvanaṃ maraṇaṃ caiva saṃbhavaś ca punaḥ punaḥ //
LiPur, 1, 52, 18.1 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ /
LiPur, 1, 84, 43.2 kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām //
Matsyapurāṇa
MPur, 68, 11.3 putrasya jīvanāyālametatsnānamavāpsyati //
Nāradasmṛti
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 31, 5.0 āha kiṃ jīvanameva paro lābha iti //
Suśrutasaṃhitā
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 16, 21.2 śatāvaryaśvagandhābhyāṃ payasyairaṇḍajīvanaiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
Viṣṇupurāṇa
ViPur, 2, 9, 18.2 puṣṇātyoṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat //
Viṣṇusmṛti
ViSmṛ, 16, 12.1 strīrakṣā tajjīvanaṃ ca vaidehakānām //
ViSmṛ, 37, 11.1 vikarmajīvanam //
ViSmṛ, 37, 25.1 striyā jīvanam //
ViSmṛ, 40, 1.1 ninditebhyo dhanādānaṃ vāṇijyaṃ kusīdajīvanam asatyabhāṣaṇaṃ śūdrasevanam ityapātrīkaraṇam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 1.1 samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanam //
Yājñavalkyasmṛti
YāSmṛ, 3, 42.2 sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //
YāSmṛ, 3, 240.1 indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 19.2, 7.0 jīvanaṃ mūrchāpanayanādibhiḥ prāṇadhāraṇam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 99.2 naivodvijati maraṇe jīvane nābhinandati //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.1 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AṣṭNigh, 1, 323.2 payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam //
Bhāratamañjarī
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 9.1 dudoha pṛthivīṃ rājā prajānāṃ jīvanāya hi /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 145, 42.2 devādīnāṃ jīvanāya hyāyurvedamuvāca ha //
Gītagovinda
GītGov, 10, 6.1 tvam asi mama bhūṣaṇam tvam asi mama jīvanam tvam asi mama bhavajaladhiratnam /
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 92.3 bhāryāsu ca viraktāsu tadantaṃ tasya jīvanam //
Hitop, 1, 128.1 yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam /
Hitop, 1, 139.3 anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam //
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 3, 103.8 adhunā niṣputrasya me jīvanenālam /
Hitop, 4, 18.7 bakenoktaṃ matsyā mama jīvanahetavaḥ /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Kathāsaritsāgara
KSS, 6, 1, 207.1 ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
KṛṣiPar, 1, 10.2 vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 10.1 jīvantī jīvanodyogātpāvanātpūtanā matā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Narmamālā
KṣNarm, 2, 21.2 niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ //
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
KṣNarm, 2, 27.2 vāṅmātreṇaiva naḥ sarvaṃ saṃrakṣiṣyati jīvanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 5.1 itthaṃ varṇacatuṣṭayasādhāraṇaṃ jīvanahetuṃ dharmaṃ pratipādya nigamayati //
Rasaratnasamuccaya
RRS, 2, 14.2 tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
RRS, 12, 84.1 śvāsocchvāsayutaṃ cānyair muktajīvanalakṣaṇaiḥ /
Rasaratnākara
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
Rasendracūḍāmaṇi
RCūM, 10, 14.2 tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Śālyādivarga, 163.2 āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām //
RājNigh, Manuṣyādivargaḥ, 101.2 jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam //
RājNigh, Rogādivarga, 71.1 annaṃ jīvanamāhāraḥ kūraṃ kaśipurodanam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
Tantrāloka
TĀ, 6, 47.2 yatno jīvanamātrātmā tatparaśca dvidhā mataḥ //
TĀ, 6, 49.1 saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ /
TĀ, 6, 223.1 hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ /
Āryāsaptaśatī
Āsapt, 2, 147.1 ekaṃ jīvanamūlaṃ cañcalam api tāpayantam api satatam /
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 242.1 tyakto muñcati jīvanam ujhati nānugrahe'pi lolutvam /
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 270.2 grīṣmeṇeva nalinyā jīvanam alpīkṛtaṃ tasyāḥ //
Āsapt, 2, 326.2 sāmānyamaraṇajīvanasukhaduḥkhaṃ jayati dāmpatyam //
Āsapt, 2, 457.2 yamunāyā iva tasyāḥ sakhi malinaṃ jīvanaṃ manye //
Āsapt, 2, 463.1 yāvaj jīvanabhāvī tulyāśayayor nitāntanirbhedaḥ /
Āsapt, 2, 653.2 satpuṃso marubhūruha iva jīvanamātram āśāsyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
Śukasaptati
Śusa, 17, 3.8 jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
Abhinavacintāmaṇi
ACint, 2, 1.1 aśodhite dhāturase jīvanāntaṃ na saṃśayaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
Caurapañcaśikā
CauP, 1, 47.2 agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi //
Gheraṇḍasaṃhitā
GherS, 3, 45.2 śaktiprabodhāya cirajīvanāya vajrolīmudrāṃ munayo vadanti //
Gorakṣaśataka
GorŚ, 1, 90.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
Haribhaktivilāsa
HBhVil, 1, 229.2 jananaṃ jīvanaṃ ceti tāḍanaṃ rodhanaṃ tathā /
HBhVil, 1, 231.1 etaj jīvanam ity āhur mantratantraviśāradāḥ /
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
Haṃsadūta
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 3.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
HYP, Tṛtīya upadeshaḥ, 88.2 maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
Rasārṇavakalpa
RAK, 1, 102.1 mahauṣadhyā rasenaiva mṛtānāṃ jīvanaṃ bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //