Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 5.2 rāgasaṃkhyāṃ bījakalpaṃ dvandvamelāpanaṃ biḍam //
ĀK, 1, 3, 98.2 tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ //
ĀK, 1, 5, 20.2 karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //
ĀK, 1, 5, 65.1 kuṭilaṃ pannagaṃ jāryaṃ navasaṃkhyākrameṇa tu /
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 10, 134.1 ghuṭikā ravisaṃkhyābdavaktrasthā yasya bhairavi /
ĀK, 1, 20, 71.1 haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
ĀK, 1, 23, 437.1 yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā /
ĀK, 1, 26, 230.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /
ĀK, 2, 6, 12.2 ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā //
ĀK, 2, 8, 209.2 bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ //
ĀK, 2, 10, 7.3 dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā //