Occurrences

Mahābhārata
Bodhicaryāvatāra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Tantrāloka
Bhāvaprakāśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 180, 34.2 śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram //
Bodhicaryāvatāra
BoCA, 2, 24.1 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Rasaratnasamuccaya
RRS, 5, 158.1 śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
RRS, 10, 57.1 yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ /
Rasendracintāmaṇi
RCint, 7, 58.3 munisaṃkhyair gajapuṭairmriyate hyavicāritam //
Rasendracūḍāmaṇi
RCūM, 5, 155.1 yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ /
Rasādhyāya
RAdhy, 1, 25.2 saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //
RAdhy, 1, 215.1 saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /
RAdhy, 1, 367.2 utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //
Tantrāloka
TĀ, 1, 188.1 ambhodhikāṣṭhājvalanasaṃkhyairbhedair yataḥ kramāt /
Bhāvaprakāśa
BhPr, 7, 3, 29.1 yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.2 evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ //