Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasasaṃketakalikā

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 6.1 jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham /
Mānavagṛhyasūtra
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
Arthaśāstra
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 14, 4, 12.1 jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvatthasya maṇiḥ sarvaviṣaharaḥ //
Carakasaṃhitā
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 65.1 jīvantīṃ pṛśniparṇīṃ ca suradāru śatāvarīm /
Ca, Sū., 14, 36.1 gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 1, 44.1 jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm /
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 250.1 jīvantīṃ madhukaṃ medāṃ pippalīṃ madanaṃ vacām /
Ca, Cik., 5, 119.2 kalkaistāmalakīvīrājīvantīcandanotpalaiḥ //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 2, 1, 25.2 jīvantī jīvako medā vīrā carṣabhako balā //
Ca, Cik., 2, 2, 5.1 balāyāḥ śūrpaparṇyāśca jīvantyā jīvakasya ca /
Ca, Cik., 2, 2, 21.1 jīvakarṣabhakau medāṃ jīvantīṃ śrāvaṇīdvayam /
Ca, Cik., 2, 3, 8.1 medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām /
Mahābhārata
MBh, 2, 4, 5.3 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ /
Amarakośa
AKośa, 2, 190.2 jīvantī jīvanī jīvā jīvanīyā madhusravā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 86.2 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā //
AHS, Sū., 6, 115.1 varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param /
AHS, Sū., 6, 170.2 abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam //
AHS, Sū., 8, 42.2 suniṣaṇṇakajīvantībālamūlakavāstukam //
AHS, Sū., 10, 23.2 mede catasraḥ parṇinyo jīvantī jīvakarṣabhau //
AHS, Sū., 15, 8.1 jīvantīkākolyau mede dve mudgamāṣaparṇyau ca /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Sū., 29, 34.2 masūramudgatubarījīvantīsuniṣaṇṇakāḥ //
AHS, Cikitsitasthāna, 1, 123.1 jīvantīṃ madanaṃ medāṃ pippalīṃ madhukaṃ vacām /
AHS, Cikitsitasthāna, 3, 103.2 kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ //
AHS, Cikitsitasthāna, 4, 43.2 jīvantīmustasurasatvagelādvayapauṣkaram //
AHS, Cikitsitasthāna, 4, 53.2 paṭudvayaṃ tāmalakī jīvantī bilvapeśikā //
AHS, Cikitsitasthāna, 5, 16.1 jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca /
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 5, 78.2 jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām //
AHS, Cikitsitasthāna, 6, 39.2 rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ //
AHS, Cikitsitasthāna, 9, 21.2 upodakāyā jīvantyā vākucyā vāstukasya vā //
AHS, Cikitsitasthāna, 13, 15.1 mustātāmalakīvīrājīvantīcandanotpalam /
AHS, Cikitsitasthāna, 17, 20.1 ajājīśaṭhījīvantīkāravīpauṣkarāgnikaiḥ /
AHS, Cikitsitasthāna, 19, 77.1 jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham /
AHS, Cikitsitasthāna, 22, 33.1 ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ /
AHS, Cikitsitasthāna, 22, 43.2 jīvakarṣabhajīvantītvakpattranakhavālakaiḥ //
AHS, Kalpasiddhisthāna, 1, 46.2 phalajīmūtakekṣvākujīvantījīvakodakaiḥ //
AHS, Kalpasiddhisthāna, 4, 13.2 jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ //
AHS, Kalpasiddhisthāna, 4, 59.2 jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām //
AHS, Utt., 13, 2.1 tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite /
AHS, Utt., 13, 51.1 samūlajālajīvantītulāṃ droṇe 'mbhasaḥ pacet /
AHS, Utt., 13, 52.1 balātritayajīvantīvarīmūlaiḥ palonmitaiḥ /
AHS, Utt., 13, 89.2 ghṛte siddhāni jīvantyāḥ pallavāni ca bhakṣayet //
AHS, Utt., 24, 46.1 varījīvantiniryāsapayobhir yamakaṃ pacet /
AHS, Utt., 24, 50.2 jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ //
AHS, Utt., 34, 43.1 jīvantīkṣīrakākolīsthirāvīrarddhijīvakaiḥ /
AHS, Utt., 39, 34.1 jīvantī joṅgakaṃ drākṣā pauṣkaraṃ candanaṃ śaṭhī /
AHS, Utt., 40, 14.2 vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam //
Suśrutasaṃhitā
Su, Sū., 19, 33.1 taṇḍulīyakajīvantīsuniṣaṇṇakavāstukaiḥ /
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 38, 35.1 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛddhimṛdvīkājīvantyo madhukaṃ ceti //
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Su, Sū., 46, 252.1 cakṣuṣyā sarvadoṣaghnī jīvantī samudāhṛtā /
Su, Sū., 46, 335.2 maṇḍūkaparṇī jīvantī śākavarge praśasyate //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 37, 12.1 pāṭhājīvakajīvantībhārgīcandanakaṭphalaiḥ /
Su, Cik., 37, 23.1 jīvantyatibalāmedākākolīdvayajīvakaiḥ /
Su, Cik., 38, 57.1 prapauṇḍarīkajīvantīmedāreṇuparūṣakaiḥ /
Su, Utt., 17, 50.1 jīvantiśākaṃ suniṣaṇṇakaṃ ca sataṇḍulīyaṃ varavāstukaṃ ca /
Su, Utt., 40, 84.1 jīvantīmeṣaśṛṅgyādiṣvevaṃ dravyeṣu sādhayet /
Su, Utt., 51, 27.2 tālīśatāmalakyugrājīvantīkuṣṭhasaindhavaiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 15.2 jīvantī jīvanī jīvā śākaśreṣṭhā sumaṅgalā //
AṣṭNigh, 1, 260.1 cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 3.1 jīvantī madhuparṇī ca tantrikā devanirmitā /
DhanvNigh, 1, 136.1 jīvantī jīvanīyā ca jīvanī jīvavardhanī /
DhanvNigh, 1, 137.1 cakṣuṣyā sarvadoṣaghnī jīvantī madhurā himā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 9.1 jīvantī pūtanā paścādamṛtā vijayābhayā /
MPālNigh, Abhayādivarga, 10.1 jīvantī jīvanodyogātpāvanātpūtanā matā /
MPālNigh, Abhayādivarga, 12.1 jīvantī svarṇavarṇābhā pūtanāsthimatī /
MPālNigh, Abhayādivarga, 14.1 sarvarogeṣu jīvantī pralepe pūtanā hitā /
MPālNigh, Abhayādivarga, 39.2 vatsādanī candrahāsā jīvantī cakralakṣaṇā //
MPālNigh, Abhayādivarga, 77.1 jīvantī jīvanī jīvā jīvanīyā yaśaskarī /
MPālNigh, Abhayādivarga, 78.1 jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā /
MPālNigh, Abhayādivarga, 83.1 jīvantī śūrpaparṇīyuk kākolyau jīvakarṣabhau /
Rājanighaṇṭu
RājNigh, Guḍ, 2.1 mudgaparṇī ca jīvantī trividhā cātha liṅginī /
RājNigh, Guḍ, 37.1 jīvantī syāj jīvanī jīvanīyā jīvā jīvyā jīvadā jīvadātrī /
RājNigh, Guḍ, 38.2 supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā //
RājNigh, Guḍ, 39.1 jīvantī madhurā śītā raktapittānilāpahā /
RājNigh, Guḍ, 40.1 jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī /
RājNigh, Śat., 183.1 anyā ḍoḍī tu jīvantī śākaśreṣṭhā sukhālukā /
RājNigh, Āmr, 215.1 jīvantī prāṇadā jīvyā kāyasthā śreyasī ca sā /
RājNigh, Āmr, 219.2 jīvantī cetakī ceti nāmnā saptavidhā matā //
RājNigh, Āmr, 221.1 pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk /
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 1.0 jīvantyādir gaṇo jīvanīyasaṃjñaḥ //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 15, 8.2, 4.0 jīvantī jīvavardhanī //
Ānandakanda
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 17, 36.2 suniṣaṇṇakagoraṇṭī jīvantīdvayakaṃ tathā //
ĀK, 2, 1, 79.2 jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
Abhinavacintāmaṇi
ACint, 1, 121.2 medaś cāpi mahāmedo jīvantī madhukaṃ tathā //
Bhāvaprakāśa
BhPr, 6, 2, 7.0 vayaḥsthā vijayā cāpi jīvantī rohiṇīti ca //
BhPr, 6, 2, 8.2 jīvantī cetakī ceti pathyāyāḥ sapta jātayaḥ //
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 11.1 pañcarekhābhayā proktā jīvantī svarṇavarṇinī /
BhPr, 6, 2, 13.1 akṣiroge'bhayā śastā jīvantī sarvarogahṛt /
BhPr, 6, Guḍūcyādivarga, 7.1 jīvantī tantrikā somā somavallī ca kuṇḍalī /
BhPr, 6, Guḍūcyādivarga, 50.1 jīvantī jīvanī jīvā jīvanīyā madhusravā /
BhPr, 6, Guḍūcyādivarga, 51.1 jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā /
Rasasaṃketakalikā
RSK, 4, 109.2 kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt //