Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Taittirīyāraṇyaka
Āpastambadharmasūtra
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 5, 23, 7.1 duḥsvapnyaṃ durjīvitaṃ rakṣo abhvam arāyyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 4.1 girim enāṁ ā veśaya kaṇvān jīvitayopanān /
AVŚ, 2, 25, 5.1 parāca enān pra ṇuda kaṇvān jīvitayopanān /
AVŚ, 6, 134, 1.1 ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam /
AVŚ, 12, 2, 16.2 niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 4.1 grahaṇāntaṃ vā jīvitasyāsthiratvāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 2, 4, 2.3 yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt /
BĀU, 4, 5, 3.4 yathaivopakaraṇavatāṃ jīvitam /
BĀU, 4, 5, 3.5 tathaiva te jīvitaṃ syāt /
Gobhilagṛhyasūtra
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
Kauśikasūtra
KauśS, 2, 6, 12.0 brahma jajñānam iti jīvitavijñānam //
Kaṭhopaniṣad
KaṭhUp, 1, 26.2 api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte //
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 3.1 doṣāṇāṃ tu vinirghāto yogamūla iha jīvite /
Ṛgveda
ṚV, 1, 113, 6.2 visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 4, 54, 2.2 ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ //
Avadānaśataka
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
Aṣṭasāhasrikā
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.8 tasmiṃś ca pradeśe jīvitāntarāyo bhavediti /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.4 duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
Buddhacarita
BCar, 5, 14.2 balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena //
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 22.2 jīvite ko hi viśrambho mṛtyau pratyarthini sthite //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
Carakasaṃhitā
Ca, Sū., 1, 3.1 dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca, Sū., 1, 16.1 rogāstasyāpahartāraḥ śreyaso jīvitasya ca /
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 1, 42.1 śarīrendriyasattvātmasaṃyogo dhāri jīvitam /
Ca, Sū., 1, 127.2 dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 53.2 jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //
Ca, Sū., 11, 62.1 sa trātāram anāsādya bālastyajati jīvitam /
Ca, Sū., 18, 36.1 trirātraṃ paramaṃ tasya jantorbhavati jīvitam /
Ca, Sū., 21, 8.2 vikārān dāruṇān kṛtvā nāśayantyāśu jīvitam //
Ca, Sū., 21, 36.2 vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Sū., 30, 22.0 vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ //
Ca, Nid., 6, 5.2 sāhasaṃ varjayet karma rakṣañjīvitamātmanaḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 1, 37.2 atra mohaḥ sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ svatā //
Ca, Indr., 4, 9.2 sthite gacchati vā dṛṣṭvā jīvitāt parimucyate //
Ca, Indr., 4, 14.2 avyādhito vyādhito vā tadantaṃ tasya jīvitam //
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 8.2 svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 5, 9.2 sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati //
Ca, Indr., 6, 8.2 vyādhitaṃ viśato rogau durlabhaṃ tasya jīvitam //
Ca, Indr., 6, 24.2 sahasā sahasā tasya mṛtyurharati jīvitam //
Ca, Indr., 8, 24.2 lepajvaropataptasya durlabhaṃ tasya jīvitam //
Ca, Indr., 9, 15.2 saṃśayaprāptamātreyo jīvitaṃ tasya manyate //
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Ca, Indr., 9, 20.2 sa rogaḥ śaṅkhako nāmnā trirātrāddhanti jīvitam //
Ca, Indr., 10, 4.2 tṛṣṇayābhiparītasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 6.2 tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 7.2 ubhe manye same yasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 8.2 kṛśasya vaṃkṣaṇau gṛhṇan sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 9.2 stimitasyāyatākṣasya sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 10.2 durbalasya viśeṣeṇa sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 11.2 śvāsaṃ saṃjanayañjantoḥ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 12.2 pracchinnaṃ janayañchūlaṃ sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 14.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 15.2 bhinnaṃ purīṣaṃ tṛṣṇā ca sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 17.2 tṛṣṇā gudagrahaścograḥ sadyo jahyāt sa jīvitam //
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Indr., 10, 21.3 sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate //
Ca, Indr., 11, 6.2 prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Indr., 12, 6.2 yatamāno na śaknoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 39.2 atimātramamatrāṇi durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 40.3 mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt //
Ca, Cik., 4, 53.2 jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ //
Ca, Si., 12, 51.2 sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ //
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Ca, Cik., 1, 4, 61.2 na hi jīvitadānāddhi dānam anyad viśiṣyate //
Lalitavistara
LalVis, 3, 37.2 iṣvastraśikṣāsu ca pāramiṃ gatā na cāparaṃ hiṃsiṣu jīvitārtham //
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 2, 31.1 ātmeva veditavyeṣu priyeṣviva ca jīvitam /
MBh, 1, 10, 2.2 tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase //
MBh, 1, 28, 22.1 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān /
MBh, 1, 61, 86.4 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt /
MBh, 1, 71, 31.14 tvatsamīpam ihāyātaḥ kathaṃcit samajīvitaḥ /
MBh, 1, 71, 44.2 kiṃ te priyaṃ karavāṇyadya vatse vadhena me jīvitaṃ syāt kacasya /
MBh, 1, 75, 9.1 prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam /
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 109, 31.2 evam uktvā suduḥkhārto jīvitāt sa vyayujyata /
MBh, 1, 110, 3.2 jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam //
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 110, 28.2 adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ //
MBh, 1, 111, 11.4 so 'ham ugreṇa tapasā sabhāryastyaktajīvitaḥ /
MBh, 1, 114, 31.4 nivātakavacāḥ sarve prahāsyanti ca jīvitam /
MBh, 1, 116, 30.30 tasmājjīvitam evaitad yuvayor vidma śobhanam /
MBh, 1, 117, 28.2 praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ //
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 145, 20.2 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 145, 21.2 jīvite vartamānasya dvandvānām āgamo dhruvaḥ //
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 145, 33.2 tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 146, 23.2 bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me //
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 158, 52.2 yadi prītena vā dattaṃ saṃśaye jīvitasya vā /
MBh, 1, 158, 53.3 jīvitasya pradānena prīto vidyāṃ dadāmi te //
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 1, 173, 12.5 ātmānaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam /
MBh, 1, 173, 19.2 patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam /
MBh, 1, 180, 9.1 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca /
MBh, 1, 195, 10.4 naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam //
MBh, 1, 195, 16.1 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam /
MBh, 1, 197, 23.4 jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam //
MBh, 2, 5, 16.1 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 15, 2.2 manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet //
MBh, 2, 21, 20.2 pīḍyamāno hi kārtsnyena jahyājjīvitam ātmanaḥ //
MBh, 2, 49, 23.2 kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata //
MBh, 2, 50, 28.1 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate /
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 3, 2, 45.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 3, 7, 9.2 na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya //
MBh, 3, 10, 17.3 jīvitenāpi kauravya mene 'bhyadhikam ātmajam //
MBh, 3, 13, 115.2 nihatāñjīvitaṃ tyaktvā śayānān vasudhātale //
MBh, 3, 19, 31.1 na jīvitam ahaṃ saute bahu manye kadācana /
MBh, 3, 31, 4.2 dharmāt priyataraṃ kiṃcid api cej jīvitād iha //
MBh, 3, 31, 5.1 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te /
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 38, 24.2 jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca /
MBh, 3, 40, 22.2 mamaiva ca prahāreṇa jīvitād vyavaropitaḥ //
MBh, 3, 48, 23.2 ādāya jīvitaṃ teṣām āhariṣyāmi tām aham //
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 51, 15.3 dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ //
MBh, 3, 61, 85.1 ko nu me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 3, 101, 8.2 jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam //
MBh, 3, 131, 5.2 matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ //
MBh, 3, 157, 39.1 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ /
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 188, 56.2 bhavitā saṃkṣayo loke jīvitasya ca dehinām //
MBh, 3, 188, 59.1 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ /
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 221, 66.2 papāta bhinne śirasi mahiṣas tyaktajīvitaḥ //
MBh, 3, 226, 20.3 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā //
MBh, 3, 227, 11.2 yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet //
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 238, 7.2 tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me //
MBh, 3, 238, 8.2 śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam //
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 256, 11.2 evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ //
MBh, 3, 264, 27.1 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ /
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 3, 264, 49.1 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite /
MBh, 3, 264, 50.1 apyevāhaṃ nirāhārā jīvitapriyavarjitā /
MBh, 3, 266, 43.2 viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam //
MBh, 3, 275, 43.2 rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati //
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 86.2 yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam //
MBh, 3, 282, 41.2 bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam //
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 3, 284, 31.1 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman /
MBh, 3, 284, 32.2 akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ //
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 3, 284, 38.2 jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam //
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 3, 286, 9.2 bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ //
MBh, 4, 5, 24.38 mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ /
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 13, 17.1 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam /
MBh, 4, 17, 6.2 na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me //
MBh, 4, 17, 27.1 atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam /
MBh, 4, 20, 5.2 śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 35, 7.2 praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam //
MBh, 4, 54, 5.1 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān /
MBh, 4, 57, 8.2 gajāśvasādibhistatra śitabāṇāttajīvitaiḥ //
MBh, 4, 58, 13.2 prādravanta diśaḥ sarvā nirāśāni svajīvite //
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 36, 45.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 38, 20.2 sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 39, 67.2 annapānajitā dārāḥ saphalaṃ tasya jīvitam //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 48, 47.1 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan /
MBh, 5, 57, 17.1 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva /
MBh, 5, 67, 9.3 aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa //
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 5, 70, 55.3 nirvedo jīvite kṛṣṇa sarvataścopajāyate //
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 88, 63.2 atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama //
MBh, 5, 88, 76.2 kāle hi samanuprāpte tyaktavyam api jīvitam //
MBh, 5, 88, 77.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 105, 4.2 śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me //
MBh, 5, 105, 4.2 śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me //
MBh, 5, 105, 5.2 gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me //
MBh, 5, 105, 7.2 pratikartum aśaktasya jīvitānmaraṇaṃ varam //
MBh, 5, 110, 17.2 tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ //
MBh, 5, 123, 6.2 sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi //
MBh, 5, 127, 7.3 aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati //
MBh, 5, 127, 52.1 rājapiṇḍabhayād ete yadi hāsyanti jīvitam /
MBh, 5, 131, 9.2 api vā saṃśayaṃ prāpya jīvite 'pi parākrama //
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 131, 40.2 pakvaṃ drumam ivāsādya tasya jīvitam arthavat //
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 5, 132, 20.2 sānyān āśritya jīvantī parityakṣyāmi jīvitam //
MBh, 5, 132, 28.1 rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya vā /
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 133, 33.1 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam /
MBh, 5, 135, 13.2 vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api //
MBh, 5, 147, 35.2 tato 'vaśeṣaṃ tava jīvitasya sahānujasyaiva bhavennarendra //
MBh, 5, 148, 2.2 anvadravanta taṃ paścād rājānastyaktajīvitāḥ //
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye vā kena hetunā //
MBh, 5, 160, 21.2 nirāśo jīvite rājye putreṣu ca bhaviṣyasi //
MBh, 5, 164, 8.1 jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ /
MBh, 5, 166, 3.2 yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja //
MBh, 5, 177, 14.1 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām /
MBh, 6, 5, 4.1 pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ /
MBh, 6, 15, 51.1 jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya /
MBh, 6, BhaGī 1, 9.1 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ /
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, 43, 7.1 te manaḥ krūram ādhāya samabhityaktajīvitāḥ /
MBh, 6, 44, 37.3 krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ //
MBh, 6, 46, 13.2 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham //
MBh, 6, 46, 13.2 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham //
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 6, 48, 4.1 te manaḥ krūram āsthāya samabhityaktajīvitāḥ /
MBh, 6, 73, 26.1 na hi me vidyate sūta jīvite 'dya prayojanam /
MBh, 6, 74, 8.2 duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ //
MBh, 6, 76, 10.2 ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra //
MBh, 6, 76, 11.1 raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya /
MBh, 6, 77, 7.1 ete cānye ca bahavastvadarthe tyaktajīvitāḥ /
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 80, 13.2 nirāśānyabhavaṃstatra jīvitaṃ prati bhārata //
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 89, 29.2 samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ //
MBh, 6, 92, 22.2 kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ //
MBh, 6, 100, 10.2 trigartādhipater arthe jīvitasya viśāṃ pate //
MBh, 6, 103, 23.1 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham /
MBh, 6, 103, 23.1 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham /
MBh, 6, 103, 23.2 jīvitasyādya śeṣeṇa cariṣye dharmam uttamam //
MBh, 6, 103, 34.1 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet /
MBh, 6, 103, 39.1 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ /
MBh, 6, 104, 10.2 abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 106, 11.2 vikarṇo vārayāmāsa icchan bhīṣmasya jīvitam //
MBh, 6, 106, 21.2 kimu bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ //
MBh, 6, 106, 24.2 bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat //
MBh, 6, 107, 19.2 sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam //
MBh, 6, 107, 30.3 ājaghānorasi kruddha icchan bhīṣmasya jīvitam //
MBh, 6, 107, 32.2 vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam //
MBh, 6, 107, 38.2 hārdikyo vārayāmāsa rakṣan bhīṣmasya jīvitam //
MBh, 6, 111, 10.2 niravidyata dharmātmā jīvitena paraṃtapaḥ //
MBh, 6, 112, 75.2 yaḥ samprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe //
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 8, 33.2 na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati //
MBh, 7, 21, 17.2 nirāśo jīvitānnūnam adya rājyācca pāṇḍavaḥ //
MBh, 7, 24, 5.2 ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 35, 43.2 gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ //
MBh, 7, 38, 24.2 ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 49, 20.2 vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam //
MBh, 7, 52, 5.2 tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā //
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 76, 11.2 nāśaśaṃsur mahārāja sindhurājasya jīvitam //
MBh, 7, 76, 14.2 nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire //
MBh, 7, 77, 7.2 sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya //
MBh, 7, 77, 31.2 nirāśāḥ samapadyanta putrasya tava jīvite //
MBh, 7, 85, 74.2 ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ //
MBh, 7, 85, 79.1 aparyante bale magno jahyād api ca jīvitam /
MBh, 7, 85, 79.3 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam //
MBh, 7, 85, 95.2 na hi śaineya dāśārhā raṇe rakṣanti jīvitam //
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 91, 13.2 duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ /
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 107, 16.2 niravidyata dharmātmā jīvitena vṛkodaraḥ //
MBh, 7, 107, 39.1 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 113, 5.2 viviśuḥ karṇam āsādya bhindanta iva jīvitam //
MBh, 7, 114, 63.2 pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat //
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 125, 21.2 anyān bahūṃśca suhṛdo jīvitārtho 'dya ko mama //
MBh, 7, 125, 33.1 na hi me jīvitenārthastān ṛte puruṣarṣabhān /
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 129, 32.1 ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām /
MBh, 7, 134, 67.1 durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā /
MBh, 7, 135, 9.1 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ /
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 7, 147, 16.3 utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ //
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 153, 39.2 jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata //
MBh, 7, 158, 14.2 amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm //
MBh, 7, 159, 10.2 abhyadravat susaṃkruddha icchan droṇasya jīvitam //
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 7, 164, 108.2 putravyasanasaṃtapto nirāśo jīvite 'bhavat //
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 7, 167, 50.2 ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam //
MBh, 7, 169, 56.2 yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge //
MBh, 8, 1, 21.2 yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ //
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 5, 36.1 dhig jīvitam idaṃ me 'dya suhṛddhīnasya saṃjaya /
MBh, 8, 5, 40.1 ko hi me jīvitenārthas tam ṛte puruṣarṣabham /
MBh, 8, 5, 107.2 bhīṣmadroṇau hatau śrutvā ko nvartho jīvitena me //
MBh, 8, 17, 14.1 vipatākaṃ viyantāraṃ vivarmadhvajajīvitam /
MBh, 8, 26, 54.1 prājñasya mūḍhasya ca jīvitānte prāṇapramokṣo 'ntakavaktragasya /
MBh, 8, 26, 55.2 tasyārthasiddhyartham ahaṃ tyajāmi priyān bhogān dustyajaṃ jīvitaṃ ca //
MBh, 8, 29, 18.2 ko jīvitaṃ rakṣamāṇo hi tena yuyutsate mām ṛte mānuṣo 'nyaḥ //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 49, 82.1 yatāmi nityaṃ tava kartum iṣṭaṃ dāraiḥ sutair jīvitenātmanā ca /
MBh, 8, 49, 100.1 tava priyārthaṃ mama jīvitaṃ hi bravīmi satyaṃ tad avehi rājan /
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 49, 112.3 yasyecchasi vadhaṃ tasya gatam evādya jīvitam //
MBh, 8, 50, 16.2 vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam //
MBh, 8, 50, 17.2 prāṇān eva parityakṣye jīvitārtho hi ko mama //
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 8, 51, 74.1 apayānakṛtotsāho nirāśaś cāpi jīvite /
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 51, 82.2 tāny adya jīvitaṃ cāsya śamayantu śarās tava //
MBh, 8, 51, 90.2 nirāśo jīvite tv adya rājye caiva dhanaṃjaya //
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 52, 11.1 adya duryodhano rājā jīvitāc ca nirāśakaḥ /
MBh, 8, 56, 4.2 śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya //
MBh, 8, 59, 33.2 nirāśāḥ samapadyanta sarve karṇasya jīvite //
MBh, 8, 67, 32.2 evaṃ jīvitam ādāya karṇasyeṣur jagāma ha //
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 8, 69, 32.3 jīvitāc cāpi rājyāc ca hate karṇe mahārathe //
MBh, 9, 3, 12.2 te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ //
MBh, 9, 4, 43.2 jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam //
MBh, 9, 11, 37.1 vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ /
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 9, 16, 66.1 śalyānujaṃ hataṃ dṛṣṭvā tāvakāstyaktajīvitāḥ /
MBh, 9, 22, 57.2 susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ //
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 24, 45.2 parākrāntāṃstato vīrānnirāśāñjīvite tadā /
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 30, 17.1 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ /
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 30, 62.2 pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase //
MBh, 9, 30, 65.1 jīvitaṃ tava duṣprajña mayi saṃprati vartate /
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 31, 32.2 adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ //
MBh, 9, 31, 53.3 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam //
MBh, 9, 57, 13.1 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām /
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 8, 100.1 tāṃstu niṣpatatastrastāñ śibirāñ jīvitaiṣiṇaḥ /
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 10, 15, 17.2 adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati //
MBh, 10, 16, 9.2 asakṛt pāpakarmāṇaṃ bālajīvitaghātakam //
MBh, 11, 1, 11.1 kiṃ nu bandhuvihīnasya jīvitena mamādya vai /
MBh, 11, 2, 3.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 11, 2, 15.1 anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ /
MBh, 11, 5, 18.2 na cāsya jīvite rājannirvedaḥ samajāyata //
MBh, 11, 5, 19.1 tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā /
MBh, 11, 5, 22.2 na caiva jīvitāśāyāṃ nirvedam upagacchati //
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 11, 8, 14.2 jīvite maraṇānte ca kasmācchocasi bhārata //
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 16, 47.2 vispandamānā duḥkhena vīrā jahati jīvitam //
MBh, 11, 24, 24.2 sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ //
MBh, 11, 25, 46.2 babhūvur bhṛśasaṃvignā nirāśāścāpi jīvite //
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 11, 5.1 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam /
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 26, 31.1 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca /
MBh, 12, 27, 29.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 51, 14.1 pañcāśataṃ ṣaṭ ca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya /
MBh, 12, 63, 22.2 apetagṛhadharmo 'pi carejjīvitakāmyayā //
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 97, 14.2 jīvitaṃ hyapyaticchinnaḥ saṃtyajatyekadā naraḥ //
MBh, 12, 97, 15.2 śuddhaṃ jīvitam evāpi tādṛśo bahu manyate //
MBh, 12, 98, 31.1 sarvo yodhaḥ paraṃ tyaktum āviṣṭastyaktajīvitaḥ /
MBh, 12, 100, 13.1 punarāvartamānānāṃ nirāśānāṃ ca jīvite /
MBh, 12, 101, 38.1 te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ /
MBh, 12, 101, 39.1 evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ /
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 105, 42.1 jīvitaṃ saṃtyajantyeke dhanalobhaparā narāḥ /
MBh, 12, 105, 42.2 na jīvitārthaṃ manyante puruṣā hi dhanād ṛte //
MBh, 12, 105, 43.2 adhruve jīvite mohād arthatṛṣṇām upāśritāḥ //
MBh, 12, 105, 44.1 saṃcaye ca vināśānte maraṇānte ca jīvite /
MBh, 12, 110, 22.2 dhanādānād duḥkhataraṃ jīvitād viprayojanam //
MBh, 12, 117, 13.1 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa /
MBh, 12, 117, 18.2 dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān //
MBh, 12, 117, 32.2 vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā //
MBh, 12, 117, 37.2 diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ //
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 132, 9.2 jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā //
MBh, 12, 136, 36.1 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam /
MBh, 12, 136, 38.2 kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham //
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 136, 45.2 mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam //
MBh, 12, 136, 48.2 jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 59.2 tava jīvitam icchāmi tvaṃ mamecchasi jīvitam //
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 94.2 vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ //
MBh, 12, 136, 118.1 tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam /
MBh, 12, 136, 120.1 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam /
MBh, 12, 136, 124.2 jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet //
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 136.2 arthayuktim avijñāya calitaṃ tasya jīvitam //
MBh, 12, 136, 186.1 tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ /
MBh, 12, 137, 74.2 ātmano balam ajñātvā tadantaṃ tasya jīvitam //
MBh, 12, 137, 77.2 pariṇāmam avijñāya tadantaṃ tasya jīvitam //
MBh, 12, 139, 61.2 jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt //
MBh, 12, 139, 62.1 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam /
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 12, 144, 8.1 na kāryam iha me nātha jīvitena tvayā vinā /
MBh, 12, 146, 12.1 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi /
MBh, 12, 148, 11.2 kālodaṃ tveva gantāsi labdhāyur jīvite punaḥ //
MBh, 12, 148, 15.2 tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake //
MBh, 12, 149, 13.2 nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ //
MBh, 12, 149, 69.2 apratyayaṃ kuto hyasya punar adyeha jīvitam //
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 80.3 iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam //
MBh, 12, 149, 108.1 ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām /
MBh, 12, 149, 108.2 putrasya no jīvadānājjīvitaṃ dātum arhasi //
MBh, 12, 152, 31.1 lābhālābhau sukhaduḥkhe ca tāta priyāpriye maraṇaṃ jīvitaṃ ca /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 163, 4.2 kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam //
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 25.2 jīvitārthāpanayanaiḥ karmabhir na sa badhyate //
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 173, 6.2 mariṣyāmyadhanasyeha jīvitārtho na vidyate //
MBh, 12, 179, 7.1 pañcasādhāraṇe hyasmiñ śarīre jīvitaṃ kutaḥ /
MBh, 12, 211, 46.1 vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca /
MBh, 12, 217, 7.1 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate /
MBh, 12, 217, 13.1 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 276, 46.1 karmaṇā yatra pāpena vartante jīvitepsavaḥ /
MBh, 12, 282, 6.2 anityam iha martyānāṃ jīvitaṃ hi calācalam //
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 309, 41.2 prasahya jīvitakṣaye tapo mahat samācara //
MBh, 12, 313, 38.2 jīvitaṃ maraṇaṃ caiva brahma sampadyate tadā //
MBh, 12, 316, 47.2 trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā //
MBh, 12, 317, 14.1 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ /
MBh, 12, 317, 16.1 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
MBh, 12, 317, 20.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 12, 318, 4.1 vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 7, 14.2 upabhogāṃśca tapasā brahmacaryeṇa jīvitam //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 27, 64.1 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca /
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 54, 39.1 eṣa me 'nugraho vipra jīvite ca prayojanam /
MBh, 13, 57, 10.2 upabhogāṃstu dānena brahmacaryeṇa jīvitam //
MBh, 13, 58, 31.2 ko 'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam //
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 115, 15.1 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ /
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 13, 116, 37.1 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām /
MBh, 13, 117, 33.1 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām /
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 14, 10, 22.2 śivena māṃ paśya namaśca te 'stu prāpto yajñaḥ saphalaṃ jīvitaṃ me /
MBh, 14, 17, 14.2 jīvitaṃ procyamānaṃ tad yathāvad upadhāraya //
MBh, 14, 19, 4.1 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca /
MBh, 14, 30, 19.3 tavaiva marma bhetsyanti tato hāsyasi jīvitam //
MBh, 14, 44, 18.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
MBh, 14, 67, 24.1 tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā /
MBh, 14, 68, 17.1 pratijajñe ca dāśārhastasya jīvitam acyutaḥ /
MBh, 14, 73, 6.2 nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ //
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
MBh, 14, 79, 16.2 jīvantaṃ darśayasyadya parityakṣyāmi jīvitam //
MBh, 14, 80, 6.2 yatra nāhaṃ na me mātā viprayujyeta jīvitāt //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 36, 23.1 dhanyo 'smyanugṛhīto 'smi saphalaṃ jīvitaṃ ca me /
MBh, 15, 44, 20.1 prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha /
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
Manusmṛti
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
ManuS, 10, 104.1 jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
Rāmāyaṇa
Rām, Bā, 17, 34.3 adya me saphalaṃ janma jīvitaṃ ca sujīvitam //
Rām, Bā, 52, 22.2 etad eva hi sarvasvam etad eva hi jīvitam //
Rām, Bā, 61, 9.2 asya jīvitamātreṇa priyaṃ kuruta putrakāḥ //
Rām, Ay, 4, 44.2 jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 12, 7.2 agratas te parityaktā parityakṣyāmi jīvitam //
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 26, 3.2 tvadviyogena me rāma tyaktavyam iha jīvitam //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 45, 9.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Rām, Ay, 54, 11.1 tadgataṃ hṛdayaṃ hy asyās tadadhīnaṃ ca jīvitam /
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 58, 47.2 yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam //
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 58, 56.2 rājā daśarathaḥ śocañ jīvitāntam upāgamat //
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Ay, 71, 17.2 kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam //
Rām, Ay, 80, 10.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā //
Rām, Ay, 81, 8.2 adya rājakulasyāsya tvadadhīnaṃ hi jīvitam //
Rām, Ay, 93, 14.2 janendro nirjanaṃ prāpya dhiṅme janma sajīvitam //
Rām, Ay, 93, 35.2 dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam //
Rām, Ay, 98, 16.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Rām, Ay, 98, 23.2 ātmano nāvabudhyante manuṣyā jīvitakṣayam //
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 2, 24.2 vyapanayatu tanoś ca jīvitaṃ patatu tataś ca mahīṃ vighūrṇitaḥ //
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām /
Rām, Ār, 18, 5.1 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ /
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 23, 6.2 agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca //
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ār, 35, 17.1 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 35, 20.2 dṛṣṭaś cet tvaṃ raṇe tena tadantaṃ tava jīvitam /
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 36, 27.1 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 14.1 śareṇa mukto rāmasya kathaṃcit prāpya jīvitam /
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ār, 42, 13.2 vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 45, 8.2 eṣa me jīvitasyānto rāmo yady abhiṣicyate //
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 47, 24.1 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan /
Rām, Ār, 48, 26.2 jīvitenāpi rāmasya tathā daśarathasya ca //
Rām, Ār, 49, 37.2 nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ //
Rām, Ār, 50, 1.1 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ /
Rām, Ār, 52, 16.2 ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 53, 16.2 jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī //
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 59, 10.2 tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ //
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ār, 65, 26.3 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ //
Rām, Ār, 65, 28.2 vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām //
Rām, Ki, 8, 38.2 sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam //
Rām, Ki, 18, 37.1 durlabhasya ca dharmasya jīvitasya śubhasya ca /
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 22, 24.2 vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ //
Rām, Ki, 24, 23.1 āropya śibikāṃ caiva vālinaṃ gatajīvitam /
Rām, Ki, 42, 6.2 tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet //
Rām, Ki, 45, 8.1 tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite /
Rām, Ki, 47, 11.2 pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ //
Rām, Ki, 49, 18.2 ālokaṃ dadṛśur vīrā nirāśā jīvite tadā //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Ki, 54, 15.2 vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam //
Rām, Ki, 55, 11.1 rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ /
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 1.1 ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ /
Rām, Ki, 66, 30.2 tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām //
Rām, Su, 11, 9.2 tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā //
Rām, Su, 11, 23.2 na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam //
Rām, Su, 11, 28.2 rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam //
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 11, 31.2 kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam //
Rām, Su, 23, 17.2 tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam //
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 23, 20.2 na śakyaṃ yat parityaktum ātmacchandena jīvitam //
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 6.2 muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā //
Rām, Su, 24, 43.1 śreyo me jīvitānmartuṃ vihīnā yā mahātmanā /
Rām, Su, 26, 15.2 moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā //
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 28, 9.2 paritrāṇam avindantī jānakī jīvitaṃ tyajet //
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 31, 16.2 eṣa me jīvitasyānto rāmo yadyabhiṣicyate //
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 31, 27.1 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ /
Rām, Su, 31, 27.2 ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam //
Rām, Su, 35, 7.2 ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam //
Rām, Su, 35, 60.1 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ /
Rām, Su, 36, 50.2 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Su, 38, 10.1 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana /
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 44, 26.2 vihāya nyapatad bhūmau durdharastyaktajīvitaḥ //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 63, 23.1 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Yu, 11, 7.2 nipatantu hatāścaite dharaṇyām alpajīvitāḥ //
Rām, Yu, 13, 5.2 bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca //
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 18, 1.2 rāghavārthe parākrāntā ye na rakṣanti jīvitam //
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 32, 7.1 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ /
Rām, Yu, 35, 25.2 sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 39, 5.1 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā /
Rām, Yu, 39, 27.2 anyaiśca haribhir yuddhaṃ madarthe tyaktajīvitaiḥ //
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā /
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 47, 83.1 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara /
Rām, Yu, 47, 84.2 jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati //
Rām, Yu, 47, 84.2 jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati //
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Rām, Yu, 54, 22.1 śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 3.2 cakruḥ sutumulaṃ yuddhaṃ vānarāstyaktajīvitāḥ //
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //
Rām, Yu, 56, 13.2 nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam //
Rām, Yu, 58, 54.2 tyaktāyudhaṃ kevalajīvitārthaṃ dudrāva bhinnārṇavasaṃnikāśam //
Rām, Yu, 61, 23.2 vaiśvānarasamo vīrye jīvitāśā tato bhavet //
Rām, Yu, 68, 21.2 iha jīvitam utsṛjya pretya tān pratilapsyase //
Rām, Yu, 74, 22.1 ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ /
Rām, Yu, 75, 19.2 ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ //
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Yu, 82, 30.2 jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca //
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 89, 28.2 ko hi me jīvitenārthastvayi pañcatvam āgate //
Rām, Yu, 96, 24.2 na caiva rāvaṇasyānto dṛśyate jīvitakṣaye //
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Rām, Yu, 97, 20.2 nipapāta saha prāṇair bhraśyamānasya jīvitāt //
Rām, Yu, 104, 12.2 tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 108, 5.2 te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ //
Rām, Yu, 114, 39.1 śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam /
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Rām, Utt, 24, 22.1 tatra me nihato bhartā garīyāñjīvitād api /
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 35, 12.2 yad dṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam //
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Rām, Utt, 39, 7.1 ye cānye sumahātmāno madarthe tyaktajīvitāḥ /
Rām, Utt, 43, 12.2 eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ //
Rām, Utt, 43, 18.1 bhavanto mama sarvasvaṃ bhavanto mama jīvitam /
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ /
Rām, Utt, 44, 19.1 śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca /
Rām, Utt, 45, 25.1 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa /
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Rām, Utt, 51, 10.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Rām, Utt, 65, 26.2 bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam //
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 98, 24.2 jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya //
Saundarānanda
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
SaundĀ, 8, 42.1 praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ /
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
SaundĀ, 15, 53.1 muhūrtamapi viśrambhaḥ kāryo na khalu jīvite /
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
SaundĀ, 15, 57.2 avagaccha tadāścaryam aviśvāsyaṃ hi jīvitam //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
Abhidharmakośa
AbhidhKo, 2, 3.2 jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ //
AbhidhKo, 2, 9.2 rūpīṇi jīvitaṃ duḥkhe sāsravāṇi dvidhā nava //
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
AbhidhKo, 2, 15.1 nirodhayatyuparamānnārūpye jīvitaṃ manaḥ /
AbhidhKo, 2, 17.2 upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ //
AbhidhKo, 2, 20.1 sarvālpair niḥśubho 'ṣṭābhir vinmanaḥkāyajīvitaiḥ /
Amarakośa
AKośa, 2, 586.2 āyur jīvitakālo nā jīvātur jīvanauṣadham //
Amaruśataka
AmaruŚ, 1, 27.2 tava yathā tathābhūtaṃ prema prapannamimāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite //
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 51.2 pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī //
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 25.2 atyarthasaṃcitās te hi kruddhāḥ syur jīvitacchidaḥ //
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Śār., 2, 37.2 sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ //
AHS, Śār., 3, 13.1 daśa jīvitadhāmāni śirorasanabandhanam /
AHS, Śār., 3, 41.2 jīvitāyatanāny antaḥ srotāṃsy āhus trayodaśa //
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
AHS, Śār., 4, 35.1 viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam /
AHS, Śār., 4, 38.2 syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam //
AHS, Śār., 4, 55.1 kālāntaraprāṇaharā māsamāsārdhajīvitāḥ /
AHS, Śār., 4, 67.2 jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati //
AHS, Śār., 5, 2.7 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam /
AHS, Śār., 5, 16.1 plavate plavamānasya ṣaṇ māsās tasya jīvitam /
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo vā māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 104.1 tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 108.2 stimitasyātatākṣasya sadyo muṣṇāti jīvitam //
AHS, Śār., 5, 110.2 lepajvaropataptasya durlabhaṃ tasya jīvitam //
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 5, 124.1 yatamāno na śaknoti durlabhaṃ tasya jīvitam /
AHS, Śār., 5, 127.2 atimātram amatrāṇi durlabhaṃ tasya jīvitam //
AHS, Śār., 5, 128.2 saṃśayaprāptam ātreyo jīvitaṃ tasya manyate //
AHS, Nidānasthāna, 6, 2.2 jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ //
AHS, Nidānasthāna, 16, 56.2 viśeṣāj jīvitaṃ prāṇa udāno balam ucyate //
AHS, Cikitsitasthāna, 7, 74.1 rakṣatā jīvitaṃ tasmāt peyam ātmavatā sadā /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Kalpasiddhisthāna, 3, 32.2 tajjīvādānam ityuktam ādatte jīvitaṃ yataḥ //
AHS, Utt., 13, 98.1 cakṣūrakṣāyāṃ sarvakālaṃ manuṣyair yatnaḥ kartavyo jīvite yāvad icchā /
AHS, Utt., 23, 17.2 trirātrājjīvitaṃ hanti sidhyatyapyāśu sādhitaḥ //
AHS, Utt., 26, 48.1 sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat /
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād vā hanti jīvitam //
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 36, 36.1 bhavantyetāni rūpāṇi samprāpte jīvitakṣaye /
AHS, Utt., 37, 65.1 ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam /
AHS, Utt., 39, 156.2 tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ //
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 40, 64.2 jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Bhallaṭaśataka
BhallŚ, 1, 87.1 candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ /
Bodhicaryāvatāra
BoCA, 2, 43.1 anityajīvitāsaṅgādidaṃ bhayam ajānatā /
BoCA, 5, 22.1 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
BoCA, 5, 28.2 prāpyāvatāraṃ muṣṇāti hanti sadgatijīvitam //
BoCA, 5, 87.1 tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye /
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 6, 56.1 varamadyaiva me mṛtyurna mithyājīvitaṃ ciram /
BoCA, 6, 61.2 kiṃ tena jīvitenāpi kevalāśubhakāriṇā //
BoCA, 6, 134.1 prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
BoCA, 8, 77.1 raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam /
BoCA, 8, 77.1 raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam /
BoCA, 9, 160.1 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 4, 66.1 asmākam icchatām ekaḥ kulajīvitakāraṇam /
BKŚS, 4, 68.1 apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham /
BKŚS, 4, 100.2 paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam //
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 11, 94.1 dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam /
BKŚS, 14, 101.2 alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti //
BKŚS, 18, 173.2 yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam //
BKŚS, 18, 287.2 iti cintāvinodāham ihāse priyajīvitā //
BKŚS, 18, 333.1 jīvite 'pi nirāśena yānapātre nimajjati /
BKŚS, 18, 474.1 tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ /
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 21, 72.1 kiṃtv āmantrya pitṛsthānau vidyājīvitadāyinau /
BKŚS, 22, 109.2 dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ //
BKŚS, 22, 252.1 ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite /
BKŚS, 22, 310.2 na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ //
BKŚS, 25, 61.1 āsīc ca mama jīvantī jīvitasya mahat phalam /
BKŚS, 25, 62.1 api cāparam apy asti jīvitālambanaṃ mama /
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //
Daśakumāracarita
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 1, 2, 8.3 ninditacarito 'pyayaṃ mahīsuranimittaṃ gatajīvito 'bhūt /
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 285.1 tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti //
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
DKCar, 2, 6, 19.1 idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
DKCar, 2, 8, 25.0 tebhyo 'pi ghoratarāḥ pāṣaṇḍinaḥ putradāraśarīrajīvitānyapi mocayanti //
DKCar, 2, 8, 88.0 jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
Divyāvadāna
Divyāv, 2, 98.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 128.2 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 11, 19.1 jīvitenāchādayeti //
Divyāv, 11, 20.1 sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 101.1 sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 17, 7.1 citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām //
Divyāv, 17, 13.1 citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 92.1 etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 60.1 naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 86.1 yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Divyāv, 18, 608.1 tatastena niṣkoṣamasiṃ kṛtvā sā mātā jīvitādvyaparopitā //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 20, 83.1 alaṃ me jīvitena //
Harivaṃśa
HV, 10, 65.1 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam /
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kirātārjunīya
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kumārasaṃbhava
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 4, 21.1 madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me /
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 6, 63.1 ete vayam amī dārāḥ kanyeyaṃ kulajīvitam /
Kāmasūtra
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
Kātyāyanasmṛti
KātySmṛ, 1, 880.3 svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate //
Kāvyādarśa
KāvĀ, 1, 80.1 ojaḥ samāsabhūyastvam etad gadyasya jīvitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.1 jīvitāśā balavatī dhanāśā durbalā mama /
Kūrmapurāṇa
KūPur, 1, 21, 51.2 tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ //
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
KūPur, 2, 31, 31.2 mamāra ceśayogena jīvitaṃ prāpa viśvasṛk //
KūPur, 2, 31, 87.2 tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva //
Liṅgapurāṇa
LiPur, 1, 29, 67.2 nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ /
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 39, 47.1 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye /
LiPur, 1, 52, 13.1 striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 90.2 saphalaṃ jīvitaṃ me'dya brahmādyāṃstāṃstadāha saḥ //
LiPur, 1, 66, 32.2 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam //
LiPur, 1, 67, 23.1 jīvitāśā dhanāśā ca jīryato'pi na jīryate /
LiPur, 1, 91, 25.2 vakrā ca nāsā bhavati vijñeyo gatajīvitaḥ //
LiPur, 1, 91, 27.2 yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam //
LiPur, 1, 91, 31.2 na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam //
LiPur, 1, 91, 34.2 smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam //
LiPur, 1, 95, 9.1 prahrāda jīvite vāñchā tavaiṣā śṛṇu cāsti cet /
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 100, 46.1 naṣṭānāṃ jīvitaṃ caiva varāṇi vividhāni ca /
LiPur, 2, 7, 23.1 mamātra nidhanaṃ śreyo na kathañcana jīvitam /
LiPur, 2, 25, 106.2 jīvitānte labhetsvargaṃ labhate agnidīpanam //
Matsyapurāṇa
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 29, 11.1 prasādyatāṃ devayānī jīvitaṃ yatra me sthitam /
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MPur, 133, 12.2 tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ //
MPur, 136, 22.1 vidyunmālinna me rājyamabhipretaṃ na jīvitam /
MPur, 145, 2.2 tasminyuge ca sambhūtiryāsāṃ yāvacca jīvitam //
MPur, 149, 4.2 roṣeṇātiparītānāṃ tyaktajīvitacetasām //
MPur, 150, 140.1 raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ /
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
MPur, 153, 49.2 dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 290.1 jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 167, 19.1 tasyotpannaṃ bhayaṃ tīvraṃ saṃśayaścātmajīvite /
MPur, 167, 40.1 kastamo ghoramāsādya māmadya tyaktajīvitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 4.1 pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim /
Megh, Uttarameghaḥ, 23.1 tāṃ jānīthāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām /
Megh, Uttarameghaḥ, 54.2 sābhijñānaprahitakuśalais tadvacobhir mamāpi prātaḥ kundaprasavaśithilaṃ jīvitaṃ dhārayethāḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
Suśrutasaṃhitā
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 31, 5.2 ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam //
Su, Sū., 31, 17.2 puruṣasyāviṣārtasya sadyo jahyāt sa jīvitam //
Su, Sū., 31, 30.2 anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //
Su, Cik., 24, 123.1 vṛddhāṃ ca sandhyayoścāpi gacchato jīvitakṣayaḥ /
Su, Utt., 39, 148.1 tasmād rakṣedbalaṃ puṃsāṃ bale sati hi jīvitam /
Tantrākhyāyikā
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
TAkhy, 2, 259.1 kiṃ mama jīvitena prayojanam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 5.0 tathā paravijñaptiviśeṣādhipatyāt pareṣāṃ jīvitendriyavirodhinī kācidvikriyotpadyate yayā sabhāgasaṃtativicchedākhyaṃ maraṇaṃ bhavatīti veditavyam //
Viṣṇupurāṇa
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 4, 10, 27.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 7, 55.2 tvatpādapīḍito jahyānmuhūrtārdhena jīvitam //
ViPur, 5, 7, 74.2 jīvitaṃ dīyatāmekamājñāpaya karomi kim //
ViPur, 5, 8, 9.1 gṛhītvā bhrāmaṇenaiva so 'mbare gatajīvitam /
ViPur, 5, 20, 63.2 bhūmāvāsphoṭayāmāsa gagane gatajīvitam //
ViPur, 5, 34, 7.2 ātmano jīvitārthāya tato me praṇatiṃ vraja //
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 52, 16.1 jīvitaṃ dharmakāmau ca dhane yasmāt pratiṣṭhitau /
ViSmṛ, 78, 7.1 jīvitaṃ śanaiścare //
ViSmṛ, 78, 35.1 jīvitaṃ yāmye //
ViSmṛ, 96, 18.1 maraṇaṃ nābhikāmayeta jīvitaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Yājñavalkyasmṛti
YāSmṛ, 3, 174.2 indriyāntarasaṃcāra icchā dhāraṇajīvite //
Śatakatraya
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 11.5 durlabhaṃ samyagjīvitaṃ /
Abhidhānacintāmaṇi
AbhCint, 2, 46.1 prathame 'ratraye martyāstridvyekapalyajīvitāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 5.1 tatra heturuktaḥ saṅgrahe ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 22.2 ayam eva hi me bandha āsīt yā jīvite spṛhā //
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 9, 3.2 jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ //
Aṣṭāvakragīta, 17, 7.1 dharmārthakāmamokṣeṣu jīvite maraṇe tathā /
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ vā kva lokāḥ kvāsya kva laukikam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 14.1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ /
BhāgPur, 3, 9, 17.2 yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai //
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
Bhāratamañjarī
BhāMañj, 1, 421.2 vayasyā martyaloke 'sti jīvitaṃ me bahiścaram //
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 527.2 sa taṃ śaśāpa dayitārataparyantajīvitaḥ //
BhāMañj, 1, 578.2 tatyāja jīvitaṃ rājā dvijaśāpavaśīkṛtaḥ //
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 1161.2 saiva tadbhedanopāyo jīvitaṃ hi kaleḥ striyaḥ //
BhāMañj, 1, 1181.2 vikalaḥ karaṇairhīno niḥśvāsālakṣyajīvitaḥ //
BhāMañj, 1, 1217.2 mithaḥ prahāraiḥ sphuṭitāvabhūtāṃ gatajīvitau //
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 5, 150.2 āyāso jīvitaṃ yeṣāṃ nidhanaṃ ca priyāśiṣaḥ //
BhāMañj, 5, 158.1 jīvitaṃ paṇamādāya tatastau jātamatsarau /
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 5, 272.2 jayo yatra suhṛdbandhubhṛtyajīvitavikrayaiḥ //
BhāMañj, 5, 509.1 bahiścaraṃ jīvitaṃ ca na tyājyo mama kauravaḥ /
BhāMañj, 6, 462.2 avartata mahāraudro rājajīvitasaṃkṣayaḥ //
BhāMañj, 13, 54.2 yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ //
BhāMañj, 13, 492.2 āśā sumahatī pārtha daśā jīvitahāriṇī //
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 13, 607.1 sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase /
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 646.2 daśakaṇṭhadviṣo rājye jīvitaṃ prāpa durlabham //
BhāMañj, 13, 650.3 vapuṣāṃ jīvitānāṃ ca gatānām āgamaḥ kutaḥ //
BhāMañj, 13, 693.2 ākāśadhuniphenaiśca jīvitaṃ prāpa khecaraḥ //
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
BhāMañj, 13, 1339.2 sarvātmanā nirvṛtijīvaśūnyaṃ bhave bhave jīvitameva kāntāḥ //
BhāMañj, 13, 1692.1 sarvathā jīvitabhraṃśe bhīravo bhayaviklavāḥ /
BhāMañj, 13, 1708.1 annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ /
BhāMañj, 14, 125.2 droṇaputrāstranirdagdhamasūta gatajīvitam //
BhāMañj, 14, 168.1 spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
BhāMañj, 17, 12.1 tāṃ yātajīvitāṃ dṛṣṭvā bhīmaḥ prāha yudhiṣṭhiram /
Garuḍapurāṇa
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 109, 41.2 sukhānāṃ ca sutānāṃ ca jīvitasya varasya ca //
GarPur, 1, 109, 43.1 svakarmadharmārjitajīvitānāṃ śāstreṣu dāreṣu sadā ratānām /
GarPur, 1, 111, 9.2 kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam //
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 26.1 asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
GarPur, 1, 115, 27.1 śatajīvitam atyalpaṃ rātristasyārdhahāriṇī /
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.1 kiṃ jīvitena dhanamānavivarjitena mitreṇa kiṃ bhavati bhītisaśaṅkitena /
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 40.2 jīvitaṃ mānamūlaṃ hi māne mlāne kutaḥ sukham //
GarPur, 1, 115, 60.2 saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam //
GarPur, 1, 155, 3.1 jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
GarPur, 1, 167, 53.2 viśeṣājjīvitaṃ prāṇa udāno balamucyate /
Gītagovinda
GītGov, 3, 5.2 kim dhanena janena kim mama jīvitena gṛheṇa //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.2 asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ //
Hitopadeśa
Hitop, 1, 44.3 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 2, 27.2 praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān /
Hitop, 2, 36.1 jīvite yasya jīvanti viprā mitrāṇi bāndhavāḥ /
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 123.11 trāsahetor vinītis tu kriyate jīvitāśayā /
Hitop, 2, 152.19 svajīvite'py aviśvāsas teṣāṃ ye rājasevakāḥ //
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 102.47 dhanāni jīvitaṃ caiva parārthe prājña utsṛjet /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Hitop, 4, 75.2 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ /
Hitop, 4, 137.1 jalāntaś candracapalaṃ jīvitaṃ khalu dehinām /
Kathāsaritsāgara
KSS, 1, 4, 105.1 mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 7, 52.1 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 2, 1, 54.2 kathaṃcijjīvitaṃ dadhre punaḥ saṃgamavāñchayā //
KSS, 3, 1, 91.2 dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām //
KSS, 3, 2, 111.1 kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
KSS, 3, 3, 60.2 nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi //
KSS, 3, 3, 156.2 vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām //
KSS, 3, 4, 188.1 tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
KSS, 3, 4, 230.1 tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
KSS, 3, 4, 257.2 tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam //
KSS, 3, 4, 374.1 tacchrutvā tasya dṛṣṭvā tām anapekṣitajīvitām /
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
KSS, 3, 6, 151.2 bhaja sundarakādyāpi māṃ tvadāyattajīvitām //
KSS, 4, 1, 15.2 sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ //
KSS, 4, 2, 155.1 tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 3, 18.1 kadācijjīvitopāyo bhaved bhavyākṛtestava /
KSS, 5, 3, 101.1 mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
KSS, 5, 3, 145.1 tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 221.1 jīvitaṃ viṣṇubhaktasya varaṃ pañcadināny api /
Mukundamālā
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
Narmamālā
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.2 aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvitārthinām /
Rasahṛdayatantra
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
Rasamañjarī
RMañj, 6, 24.1 malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /
RMañj, 10, 1.2 jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt //
RMañj, 10, 17.2 pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam //
Rasaratnasamuccaya
RRS, 1, 33.1 udare saṃsthite sūte yasyotkrāmati jīvitam /
Rasendracintāmaṇi
RCint, 3, 198.2 koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam /
RCint, 8, 59.2 jīvitārogyamanvicchannārado'pṛcchadīśvaram //
Rasārṇava
RArṇ, 12, 298.2 bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //
RArṇ, 12, 321.2 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //
RArṇ, 12, 334.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
RArṇ, 18, 210.2 śaṅkhatvacavinirmukto jīvitaireva tiṣṭhati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 12.1 saṅgrahe'pyuktam ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam /
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
Skandapurāṇa
SkPur, 10, 22.2 asatkṛtāyāḥ kiṃ me 'dya jīvitenāśubhena ha //
SkPur, 18, 12.2 idānīmasti me vatse jīvitāśeti so 'bravīt /
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
SkPur, 20, 54.2 putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 30.2 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 4.0 pūrṇāhaṃtaiva cāsyānuttarānāhataśaktisaṃpuṭīkārasvīkṛtādikṣāntavarṇabhaṭṭārikā tata eva svīkṛtānantavācyavākarūpaṣaḍadhvasphāramayāśeṣaśakticakrakroḍīkārāntaḥ kṛtaniḥśeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
Tantrāloka
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
TĀ, 2, 30.2 viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ //
TĀ, 8, 185.1 teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ /
TĀ, 9, 11.1 tasminsati hi tadbhāva ityapekṣaikajīvitam /
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
Ānandakanda
ĀK, 1, 19, 206.2 tadvṛddhau ca bhavedvṛddhistanmūlaṃ jīvitaṃ balam //
ĀK, 1, 20, 193.1 saphalaṃ jīvitaṃ tasya pūtaṃ tadubhayaṃ kulam /
ĀK, 1, 23, 501.1 bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
ĀK, 1, 23, 522.1 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ /
ĀK, 1, 23, 533.2 koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //
Āryāsaptaśatī
Āsapt, 2, 96.2 strījātilāñchanam asau jīvitaraṅkā sakhī subhaga //
Āsapt, 2, 205.1 gatvā jīvitasaṃśayam abhyastaḥ soḍhum aticirād virahaḥ /
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 43.2, 7.0 jīvitapradātṛtvādāyurvedasya puṇyatamatvaṃ boddhavyaṃ yataś caturvargasādhanībhūtajīvitapradam eva sarvottamaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Śār., 1, 38.2, 8.0 pralayodayāviti jīvitamaraṇe //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 9.0 tenaiva jīvitenāpi jīvitasya nijātmanaḥ //
Śukasaptati
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 14, 6.2 gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam //
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
Caurapañcaśikā
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Haribhaktivilāsa
HBhVil, 3, 81.3 jīvitasya phalaṃ svādu niyataṃ smaraṇaṃ hareḥ //
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 90.1 cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam /
Kokilasaṃdeśa
KokSam, 2, 19.2 kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam //
KokSam, 2, 69.1 evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
Mugdhāvabodhinī
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.2 saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate //
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Nāḍīparīkṣā, 1, 70.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 73.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 79.2 māsārdhaṃ jīvitaṃ tasya nāḍīvijñātṛbhāṣitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 12, 4.1 kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ //
SDhPS, 15, 65.1 dadasva nastāta jīvitamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 53.1 tataḥ sa munirudvigno nirāśo jīvite nṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 67, 34.2 dhanyo 'hamadya me janma jīvitaṃ ca sujīvitam //
SkPur (Rkh), Revākhaṇḍa, 67, 50.1 adya me saphalaṃ janma jīvitaṃ ca sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 171, 8.2 dhig jīvitaṃ ca me kiṃtu tapaso vidyate phalam //
SkPur (Rkh), Revākhaṇḍa, 220, 22.1 saphalaṃ jīvitaṃ tasya saphalaṃ tasya ceṣṭitam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 44.2 tasya saṃdāpayed dhīmān yasya icchet tu jīvitam //
UḍḍT, 2, 45.2 yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam //
UḍḍT, 6, 3.1 jīvitaṃ maraṇaṃ caiva lābhālābhaṃ jayājayam /
UḍḍT, 6, 4.15 jīvitamaraṇalābhālābhajayaparājayasukhaduḥkhagamanāgamanāni ca yāni samāni viṣamāṇi aptattvāni nirvācitavyāni /