Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 16, 5.2 parṇamayī juhūḥ /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 7, 6.0 catur juhvāṃ gṛhṇāti catur upabhṛti //
BhārŚS, 7, 11, 7.0 juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣyeti //
BhārŚS, 7, 11, 13.1 pratyākramya juhvā svarusvadhitī anakti /
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
BhārŚS, 7, 17, 17.1 juhvā pṛṣadājyasyopahatya triḥ pṛcchati //
BhārŚS, 7, 18, 10.1 catasṛṣūpastṛṇīte juhūpabhṛtoḥ samavattadhānyāṃ pātryāṃ vasāhomahavanyāṃ sruci //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
BhārŚS, 7, 20, 10.0 atra nāriṣṭhān hutvā juhvā pṛṣadājyasya sakṛdupahatyāha vanaspataye 'nubrūhīti //
BhārŚS, 7, 20, 14.0 juhvām upabhṛtaṃ paryāhṛtyāśrāvyāha agnaye sviṣṭakṛte preṣyeti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BhārŚS, 7, 22, 3.0 sarvā juhūpabhṛto vājavatībhyāṃ vyūhati //