Occurrences

Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda

Rasaprakāśasudhākara
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 20.2 trīṇyevaite hiṃgulasyāpi turyaḥ sadyo jūrtiṃ nāśayatyeva sūryaḥ //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
Rasaratnasamuccaya
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
Ānandakanda
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 10, 20.2 ānāhaśūlajūrtyartināśanī pācanī parā //