Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 69.2 udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk //
AHS, Śār., 1, 44.2 akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam //
AHS, Nidānasthāna, 7, 11.1 yānasaṃkṣobhaviṣamakaṭhinotkaṭakāsanāt /
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 15, 33.1 viṣamād upadhānācca kaṭhinānāṃ ca carvaṇāt /
AHS, Nidānasthāna, 16, 34.2 māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā //
AHS, Cikitsitasthāna, 8, 28.2 avartamānam ucchūnakaṭhinebhyo hared asṛk //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 14, 77.2 nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram //
AHS, Cikitsitasthāna, 14, 100.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Cikitsitasthāna, 19, 55.1 sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ /
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 21, 47.2 picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā //
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 25, 9.2 sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk //
AHS, Utt., 25, 25.2 śophe vraṇe ca kaṭhine vivarṇe vedanānvite //
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 28, 1.3 hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ /
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
AHS, Utt., 29, 23.2 savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn //
AHS, Utt., 29, 30.2 ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 33, 16.2 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā //
AHS, Utt., 37, 49.2 ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ //