Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Buddhacarita
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
BCar, 4, 29.2 kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ //
BCar, 8, 55.2 vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 109.1 mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathāparāḥ /
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 15.1 prāyaśaḥ kaṭhinaṃ caiva yaddravyaṃ taddhi rūkṣaṇam /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 40.1 guruḥ kaṭhinasaṃsthāno gūḍhamāṃsāntarāśrayaḥ /
Ca, Cik., 5, 51.2 sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam //
Ca, Cik., 5, 55.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
Garbhopaniṣat
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām //
Mahābhārata
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 145, 27.2 mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 9, 44, 89.2 kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 177, 34.1 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ /
MBh, 12, 335, 23.2 kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ //
MBh, 14, 49, 49.2 kaṭhinaścikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ //
Rāmāyaṇa
Rām, Ay, 35, 13.2 rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat //
Rām, Ay, 82, 12.2 sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam //
Saundarānanda
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
Amaruśataka
AmaruŚ, 1, 6.2 parityaktaṃ sarvaṃ hasitapaṭhitaṃ pañjaraśukais tavāvasthā ceyaṃ visṛja kaṭhine mānamadhunā //
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
AmaruŚ, 1, 55.2 sotkaṇṭhaṃ muktakaṇṭhaṃ kaṭhinakucataṭāghātaśīrṇāśrubindu smṛtvā smṛtvā priyasya skhalitamṛduvaco rudyate pānthavadhvā //
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 10.1 mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśaviparyayaḥ /
AHS, Sū., 28, 3.1 viśeṣāt tvaggate śalye vivarṇaḥ kaṭhināyataḥ /
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Sū., 29, 69.2 udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk //
AHS, Śār., 1, 44.2 akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam //
AHS, Nidānasthāna, 7, 11.1 yānasaṃkṣobhaviṣamakaṭhinotkaṭakāsanāt /
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Nidānasthāna, 12, 19.2 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram //
AHS, Nidānasthāna, 12, 24.2 so 'ṣṭhīlevātikaṭhinaḥ prāk tataḥ kūrmapṛṣṭhavat //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 15, 33.1 viṣamād upadhānācca kaṭhinānāṃ ca carvaṇāt /
AHS, Nidānasthāna, 16, 34.2 māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā //
AHS, Cikitsitasthāna, 8, 28.2 avartamānam ucchūnakaṭhinebhyo hared asṛk //
AHS, Cikitsitasthāna, 10, 71.2 purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati //
AHS, Cikitsitasthāna, 14, 77.2 nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram //
AHS, Cikitsitasthāna, 14, 100.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Cikitsitasthāna, 19, 55.1 sthirakaṭhinamaṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ /
AHS, Cikitsitasthāna, 19, 57.1 lepo 'tikaṭhinaparuṣe supte kuṣṭhe sthire purāṇe ca /
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 11, 28.1 sirājāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ /
AHS, Utt., 21, 47.2 picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā //
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 25, 9.2 sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk //
AHS, Utt., 25, 25.2 śophe vraṇe ca kaṭhine vivarṇe vedanānvite //
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 28, 1.3 hastyaśvapṛṣṭhagamanakaṭhinotkaṭakāsanaiḥ /
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
AHS, Utt., 29, 23.2 savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn //
AHS, Utt., 29, 30.2 ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 33, 16.2 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā //
AHS, Utt., 37, 49.2 ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣakaphalākṛtiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 50.1 āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Divyāvadāna
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kumārasaṃbhava
KumSaṃ, 2, 11.1 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
Laṅkāvatārasūtra
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
Liṅgapurāṇa
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
Matsyapurāṇa
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
Meghadūta
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Nāṭyaśāstra
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Nid., 1, 68.2 uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni vā /
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 6, 19.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 5.1 yavākārā sukaṭhinā grathitā māṃsasaṃśritā /
Su, Nid., 13, 32.1 sakīlakaṭhino granthirnimnamadhyonnato 'pi vā /
Su, Nid., 13, 51.1 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā /
Su, Nid., 14, 5.1 kaṭhinā viṣamair antair mārutasya prakopataḥ /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 21.1 rujāvatāṃ dāruṇānāṃ kaṭhinānāṃ tathaiva ca /
Su, Cik., 1, 28.2 saśophe kaṭhine dhyāme sarakte vedanāvati //
Su, Cik., 1, 33.2 apākeṣu tu rogeṣu kaṭhineṣu sthireṣu ca //
Su, Cik., 1, 38.1 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ /
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 84.2 kaṭhinānāmamāṃsānāṃ duṣṭānāṃ mātariśvanā //
Su, Cik., 1, 88.1 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 22, 42.2 tathātikaṭhinān bhakṣyān dantarogī vivarjayet //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 25, 24.1 pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca /
Su, Ka., 5, 36.1 vivarṇe kaṭhine śūne saruje 'ṅge viṣānvite /
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Utt., 3, 27.1 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ /
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 13, 17.1 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam /
Su, Utt., 15, 20.1 sirājāle sirā yāstu kaṭhināstāśca buddhimān /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Tantrākhyāyikā
TAkhy, 1, 517.1 atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha //
Viṣṇupurāṇa
ViPur, 1, 15, 146.2 śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 5, 14, 3.2 saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ //
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 23, 5.2 abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.1 netreṣu lolo madirālaseṣu gaṇḍeṣu pāṇḍuḥ kaṭhinaḥ staneṣu /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
Bhāratamañjarī
BhāMañj, 5, 25.2 parāvamardakaṭhināḥ śauryādhmātā hi māninaḥ //
BhāMañj, 11, 51.1 hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhinavikramaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 149.1 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
Garuḍapurāṇa
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 72, 15.1 gurubhāvakaṭhinabhāvāv eteṣāṃ nityameva vijñeyau /
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 156, 11.2 pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt //
GarPur, 1, 159, 32.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
GarPur, 1, 160, 25.2 kaphāttīvro guruḥ snigdhaḥ kaṇḍūmānkaṭhino 'lparuk //
GarPur, 1, 160, 47.1 gulmo gabhīraḥ kaṭhino gururgarbhasthabālavat /
GarPur, 1, 161, 20.1 nīrātivṛddhau kaṭhinaṃ śītasparśaṃ guru sthiram /
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 162, 35.1 kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
GarPur, 1, 166, 31.1 viṣamādupadhānācca kaṭhinānāṃ ca carvaṇāt /
GarPur, 1, 167, 34.1 śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
Kathāsaritsāgara
KSS, 3, 5, 89.2 unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān //
Narmamālā
KṣNarm, 2, 78.2 kaṭhinau satatasparśau khalaḥ khalatarāviva //
Nibandhasaṃgraha
Rasahṛdayatantra
RHT, 10, 5.1 tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
Rasamañjarī
RMañj, 4, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //
Rasaprakāśasudhākara
RPSudh, 2, 11.1 baddhastu tena vidhinā kaṭhinatvaṃ prajāyate /
RPSudh, 2, 33.1 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /
RPSudh, 2, 90.2 kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā //
RPSudh, 6, 81.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
Rasaratnasamuccaya
RRS, 3, 47.1 pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /
RRS, 8, 78.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
Rasaratnākara
RRĀ, R.kh., 3, 32.1 kaṭhinena dhamettāvadyāvannāgo druto bhavet /
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, V.kh., 8, 138.2 kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //
RRĀ, V.kh., 13, 15.1 kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 19, 25.2 chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //
RRĀ, V.kh., 20, 111.1 tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam /
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
Rasendracūḍāmaṇi
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 11, 85.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
Rasārṇava
RArṇ, 2, 11.2 kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet //
RArṇ, 7, 118.2 drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //
RArṇ, 11, 207.2 akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //
RArṇ, 14, 125.1 vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
Rājamārtaṇḍa
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
Rājanighaṇṭu
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, Āmr, 239.1 ghoṇṭā kaṭukaṣāyoṣṇā kaṭhinā rucikāriṇī /
RājNigh, Pānīyādivarga, 84.1 sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
Smaradīpikā
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Smaradīpikā, 1, 42.1 sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
Ānandakanda
ĀK, 1, 2, 96.2 kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ //
ĀK, 1, 10, 18.1 yāvatkaṭhinatāṃ yāti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 28.1 yāvatkaṭhinatāṃ yāti tāvatkuryātkrameṇa ca /
ĀK, 1, 10, 35.2 yadā kaṭhinatāṃ yāti dvidhā kuryātkrameṇa tu //
ĀK, 1, 10, 43.2 yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat //
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 53.2 yāvat kaṭhinatāṃ yāti tāvat kāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 58.2 yāvatkaṭhinatāṃ yāti tāvatkāryam atandritaiḥ //
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 74.2 yāvat kaṭhinatāṃ yati tāvad evaṃ muhurmuhuḥ //
ĀK, 1, 10, 79.1 yāvat kaṭhinatāṃ yāti tāvadevaṃ muhurmuhuḥ /
ĀK, 1, 10, 83.1 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ /
ĀK, 1, 10, 87.2 yāvat kaṭhinatāṃ yāti tāvat kuryānmuhurmuhuḥ //
ĀK, 1, 10, 92.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 10, 96.2 yāvat kaṭhinatām eti tāvatkāryaṃ muhurmuhuḥ //
ĀK, 1, 10, 101.1 yāvat kaṭhinatāmeti tāvatkāryaṃ muhurmuhuḥ /
ĀK, 1, 17, 56.2 kauśeyadhāraṇaṃ tūrvostāḍanaṃ kaṭhināsanam //
ĀK, 1, 23, 57.1 punaḥ kaṭhinatāṃ prāpte dhametpūrvoktavanmuhuḥ /
ĀK, 1, 23, 705.1 vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
ĀK, 2, 1, 196.1 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 7, 29.2 caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ //
ĀK, 2, 7, 38.1 kaṭhinaṃ sūkṣmaravakaṃ kācaṭaṅkaṇavarjitam /
ĀK, 2, 7, 48.1 kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā /
ĀK, 2, 7, 94.1 kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
ĀK, 2, 8, 24.2 pāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī //
Āryāsaptaśatī
Āsapt, 2, 126.2 kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva //
Āsapt, 2, 266.1 timire'pi dūradṛśyā kaṭhināśleṣe ca rahasi mukharā ca /
Āsapt, 2, 282.2 vyathayati virahe bakulaḥ kva paricayaḥ prakṛtikaṭhinānām //
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.2 ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham /
Abhinavacintāmaṇi
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
ACint, 1, 52.2 tato 'tikaṭhine śastaṃ deyaṃ ṣoḍaśikaṃ jalam //
Bhāvaprakāśa
BhPr, 6, 8, 9.1 tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 2.1 tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 2.0 uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate //
Dhanurveda
DhanV, 1, 91.2 śrameṇa kaṭhinā muṣṭiḥ śīghrasādhanakāriṇī //
DhanV, 1, 105.1 kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.2 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ ca samardalam /
Haribhaktivilāsa
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Kokilasaṃdeśa
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 11.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 10, 5.2, 6.0 punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ //
MuA zu RHT, 16, 16.2, 5.0 punarapi aparā sūkṣmā nālikā saptāṅgulā saptāṅgulaparimāṇā sudṛḍhā manoharakaṭhinā kāryā yathā madhye ṣaḍaṅgulanālikāntaḥ praviśati tadvattathā kāryā //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 42.2 īṣaccapalavakrā ca kaṭhinā vātapittajā //
Nāḍīparīkṣā, 1, 48.2 viṣamā kaṭhinā sthūlā malaśeṣāt prakīrtitā //
Nāḍīparīkṣā, 1, 55.2 sthūlā ca kaṭhinā śīghraṃ spandate tīvramārute //
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Nāḍīparīkṣā, 1, 67.0 arkendukaṭhinā soṣṇā sa rogī śoṇitāśritaḥ //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
RRSṬīkā zu RRS, 8, 78.3, 3.0 tatkṛtaṃ yat kaṭhinalohādibhakṣaṇaṃ sā jāraṇā samukhetyuktā //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //
Yogaratnākara
YRā, Dh., 8.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /