Occurrences

Avadānaśataka
Lalitavistara
Divyāvadāna

Avadānaśataka
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 4.2 tataś cakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ntarhito bhikṣugaṇaparivṛtas taṃ pradeśam anuprāptaḥ /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
Lalitavistara
LalVis, 1, 2.1 ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣusahasraiḥ //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
Divyāvadāna
Divyāv, 1, 1.0 buddho bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 1.0 bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 315.0 kutra bhavantaḥ sa bhagavānetarhi viharati sārthavāha śrāvastyāṃ jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 552.0 tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā //
Divyāv, 2, 666.0 yadi evam samanvāhara jetavanam //
Divyāv, 7, 2.0 śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme //
Divyāv, 7, 4.0 śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāma iti //
Divyāv, 7, 20.0 athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ //
Divyāv, 7, 21.0 sa paśyati jetavanaṃ śūnyam //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 2.0 tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 121.1 bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 12, 212.1 rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ //
Divyāv, 13, 1.1 buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 13, 435.1 śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 13, 444.1 aśrauṣīt sa brāhmaṇo bhagavān bhargeṣu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane 'nāthapiṇḍadasyārāma iti //
Divyāv, 15, 1.0 buddho bhagavāñśrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 18, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 18, 69.1 bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 18, 151.1 jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ //
Divyāv, 18, 178.1 sa paśyati tasmiñ jetavane bhikṣava eva na santi //
Divyāv, 18, 204.1 yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 225.1 atha bhagavāñ jetavanamabhyāgataḥ //
Divyāv, 18, 247.1 ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ //
Divyāv, 18, 259.1 tato 'sau dharmarucirṛddhyā jetavanamanuprāpto bhagavantaṃ darśanāya //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 20, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ //