Occurrences

Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Skandapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 1, 20.1 jetā labheta sāṃgrāmikaṃ vittam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 10.2 iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 76.2 iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
Ṛgveda
ṚV, 1, 11, 2.2 tvām abhi pra ṇonumo jetāram aparājitam //
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 8, 99, 7.2 āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham //
Mahābhārata
MBh, 1, 89, 55.6 cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 213, 23.3 jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ //
MBh, 3, 261, 12.2 dhṛtimantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 59, 15.2 devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe //
MBh, 5, 134, 20.2 dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 7, 9, 22.2 amānuṣāṇāṃ jetāraṃ yuddheṣvapi dhanaṃjayam //
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 50, 49.2 na teṣāṃ mānuṣo jetā tvad anya iha vidyate //
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 12, 60, 15.2 ya evāhavajetārasta eṣāṃ lokajittamāḥ //
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 13, 135, 29.2 anagho vijayo jetā viśvayoniḥ punarvasuḥ //
Rāmāyaṇa
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Amarakośa
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 54.2 ayaṃ jayati jetārāv api puṣkarasaubalau //
Harivaṃśa
HV, 28, 10.2 anamitram amitrāṇāṃ jetāraṃ ca mahābalam //
Kirātārjunīya
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 940.1 jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
Liṅgapurāṇa
LiPur, 1, 66, 13.1 jetā kṣatrasya sarvatra vijayastena sa smṛtaḥ /
Matsyapurāṇa
MPur, 50, 32.2 jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ //
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 37, 10.0 atra yo jetā ātmā //
Suśrutasaṃhitā
Su, Ka., 5, 65.1 eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā /
Viṣṇupurāṇa
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
Yājñavalkyasmṛti
YāSmṛ, 2, 200.2 jitam udgrāhayejjetre dadyāt satyaṃ vacaḥ kṣamī //
Bhāratamañjarī
BhāMañj, 1, 136.1 tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ /
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 7, 531.1 lebhe sātyakijetāraṃ bhūriśravasamātmajam /
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
Garuḍapurāṇa
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /
Narmamālā
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
Skandapurāṇa
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 10.0 sarvarogāṇāṃ jetā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Dhanurveda
DhanV, 1, 4.2 jetāraḥ parasainyānāṃ tasyābhyāso vidhīyatām //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 32.1 jayanto vijayo jetā jayado jayavardhanaḥ /