Occurrences

Gautamadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Narmamālā
Skandapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā

Gautamadharmasūtra
GautDhS, 2, 1, 20.1 jetā labheta sāṃgrāmikaṃ vittam //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
Ṛgveda
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
Mahābhārata
MBh, 1, 89, 55.6 cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 213, 23.3 jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ //
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 6, 62, 33.2 yoddhā jayaśca jetā ca sarvaprakṛtir īśvaraḥ //
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 50, 49.2 na teṣāṃ mānuṣo jetā tvad anya iha vidyate //
MBh, 12, 218, 32.2 tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato //
MBh, 13, 135, 29.2 anagho vijayo jetā viśvayoniḥ punarvasuḥ //
Rāmāyaṇa
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Amarakośa
AKośa, 2, 541.1 jaitrastu jetā yo gacchatyalaṃ vidviṣataḥ prati /
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
Liṅgapurāṇa
LiPur, 1, 66, 13.1 jetā kṣatrasya sarvatra vijayastena sa smṛtaḥ /
Matsyapurāṇa
MPur, 50, 32.2 jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 6.0 iha tu yata indriyāṇi jetavyāni yo jetā yayā jetavyāni yathā jetavyāni yatprayojanaṃ jetavyāni yasmiṃśca jite jitāni bhavanti tad vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 37, 10.0 atra yo jetā ātmā //
Suśrutasaṃhitā
Su, Ka., 5, 65.1 eṣo 'gadaḥ sthāvarajaṅgamānāṃ jetā viṣāṇāmajito hi nāmnā /
Viṣṇupurāṇa
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
Bhāratamañjarī
BhāMañj, 1, 136.1 tapasā vālakhilyānāṃ jāto jetā sa vajriṇaḥ /
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 13, 323.2 jetā bhavati śatrūṇāṃ sarvalokābhayaṃkaraḥ //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
Narmamālā
KṣNarm, 2, 138.1 kṛtaḥ parājito jetā jayī yaiśca parājitaḥ /
Skandapurāṇa
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 10.0 sarvarogāṇāṃ jetā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 2.0 pāradaḥ sarvarogāṇāṃ jvarādīnāṃ jetā //