Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 47.1 atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ /
BKŚS, 5, 61.2 putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ //
BKŚS, 6, 29.1 yāvad yāvaddhi śāstrajñāḥ śāstrārthān na prayuñjate /
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 10, 15.1 nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ /
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 151.2 yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām //
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 16, 60.2 annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati //
BKŚS, 16, 64.1 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam /
BKŚS, 16, 65.1 atha mardanaśāstrajñas taruṇaḥ paricārakaḥ /
BKŚS, 17, 77.2 anātmajño balāt ko 'pi gale tāṃ lambayiṣyati //
BKŚS, 18, 9.1 praśnādigranthasārajñaś cittaṃ buddhvā tayor asau /
BKŚS, 18, 267.2 nirnimeṣā yato yac ca paricittajñamānasā //
BKŚS, 18, 296.2 suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha //
BKŚS, 18, 635.2 akālajñā hi mātāpi putreṇa paribhūyate //
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 18, 636.2 nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ //
BKŚS, 19, 73.2 pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat //
BKŚS, 19, 184.2 ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā //
BKŚS, 21, 106.1 tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate /
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
BKŚS, 22, 195.2 na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 23, 107.1 cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat /
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
BKŚS, 24, 13.1 jñānādhikṣiptasarvajñau rūpavismāritasmarau /
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
BKŚS, 27, 20.2 dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam //
BKŚS, 28, 93.2 śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam //