Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 473.2 dharmajña janayāpatyaṃ pratiṣṭhāyai kulasya naḥ //
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 737.1 vrajanbhavati deśajño diśo jānāti tārakaiḥ /
BhāMañj, 1, 773.1 iṅgitajña svayaṃ viddhi mama bhāvaṃ bhavadgatam /
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 893.1 nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare /
BhāMañj, 1, 985.1 tamāpatantaṃ mantrajño huṃkāreṇa sa bhūpatim /
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 1, 1236.2 niyatairitihāsajñaiḥ sahito brahmavādibhiḥ //
BhāMañj, 5, 99.2 iṅgitajño narendrāṇāṃ vaktreṣu dṛśamādadhe //
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 6, 145.2 sūkṣmasthūlagatirduḥkhaṃ tattvajñairapyavāpyate //
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 13, 78.1 gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit /
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 248.1 sarvajña dharmānakhilānkathayāsmai girā mama /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 523.1 prāptajño dīrghadarśī ca dīrghasūtraśca sānugāḥ /
BhāMañj, 13, 526.2 lalambe kṛtakaṃ dhāmni prāptajño mṛtavatsvayam //
BhāMañj, 13, 528.2 alakṣito yayau tūrṇaṃ prāptajño dhīmatāṃ varaḥ //
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 754.1 parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ /
BhāMañj, 13, 897.3 satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ //
BhāMañj, 13, 1442.2 jaghāna paramāstrajño bharadvājavaro 'rjitaḥ //
BhāMañj, 14, 54.1 visṛṣṭaṃ paramārthajña jñānaṃ tatpunarucyatām /
BhāMañj, 14, 75.2 tyaktaṃ parāvarajñena bhavāvirbhāvaśāntaye //
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
BhāMañj, 16, 66.2 parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat //