Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 72, 8.1 svādhyo diva ā sapta yahvī rāyo duro vy ṛtajñā ajānan /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 4, 19, 7.1 prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ /
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 57, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 5, 58, 8.1 haye naro maruto mṛᄆatā nas tuvīmaghāso amṛtā ṛtajñāḥ /
ṚV, 7, 35, 15.1 ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ /
ṚV, 7, 38, 8.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 104, 4.1 ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ /