Occurrences

Lalitavistara

Lalitavistara
LalVis, 2, 7.1 cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā /
LalVis, 3, 28.50 mātṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.51 pitṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 4, 4.32 ātmajñatā dharmālokamukham ātmānutkarṣaṇatāyai saṃvartate /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 4, 4.34 dharmajñatā dharmālokamukhaṃ dharmānudharmapratipattyai saṃvartate /
LalVis, 4, 4.35 kālajñatā dharmālokamukham amoghadarśanatāyai saṃvartate /
LalVis, 5, 3.15 etacchrutvā rūpaṃ brāhmaṇavedaśāstratattvajño vyākarṣitaśca /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 37.4 tatkatham aśilpajñāyāhaṃ duhitaraṃ dāsyāmi /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 40.2 tatra sarvaśilpajñaiḥ saṃnipatitavyam //
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 4.6 sarvatra bodhisattvo nityakālaṃ kālajño bhavati sma kālaveṣī //