Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 20.1 prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su, Sū., 29, 25.1 smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān /
Su, Sū., 45, 229.2 kāladeśavibhāgajño nṛpaterdātumarhati //
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Su, Cik., 18, 40.2 yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ //
Su, Cik., 38, 112.2 bījenānena śāstrajñaḥ kuryādbastiśatānyapi //
Su, Ka., 1, 18.2 iṅgitajño manuṣyāṇāṃ vākceṣṭāmukhavaikṛtaiḥ //
Su, Ka., 8, 130.1 amarmaṇi vidhānajño varjitasya jvarādibhiḥ /
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 11, 10.2 roge balāsagrathite 'ñjanaṃ jñaiḥ kartavyametat suviśuddhakāye //
Su, Utt., 15, 13.1 doṣartubalakālajñaḥ snehaṃ dattvā yathāhitam /
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 22, 12.1 kaphānuyāto bahuśaḥ saśabdastaṃ rogamāhuḥ kṣavathuṃ vidhijñāḥ /
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 39, 58.1 pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ /
Su, Utt., 40, 138.2 pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ //
Su, Utt., 41, 45.2 bhāgān daśaitān vipacedvidhijño dattvā trivargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 42, 15.2 taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ //
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Su, Utt., 52, 13.1 sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti /