Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 4, 102.2 etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 7, 63.2 iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam //
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 179.1 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
ManuS, 7, 179.2 atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate //
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 7, 217.1 tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ /
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 179.1 kulaje vṛttasampanne dharmajñe satyavādini /
ManuS, 10, 32.1 prasādhanopacārajñam adāsaṃ dāsajīvanam /
ManuS, 10, 127.1 dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
ManuS, 11, 121.2 atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ //
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
ManuS, 12, 102.1 vedaśāstrārthatattvajño yatra tatrāśrame vasan /