Occurrences

Mahābhārata
Manusmṛti
Saundarānanda
Matsyapurāṇa
Śatakatraya

Mahābhārata
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 3, 264, 27.2 mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ //
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 5, 39, 25.1 śrīmantaṃ jñātim āsādya yo jñātir avasīdati /
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 7, 151, 3.1 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ /
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 11, 25, 41.2 hatajñātir hatāmātyo hataputro vanecaraḥ /
MBh, 12, 81, 32.2 uparājeva rājarddhiṃ jñātir na sahate sadā //
MBh, 12, 81, 35.1 nikṛtasya narair anyair jñātir eva parāyaṇam /
MBh, 12, 81, 35.2 nānyair nikāraṃ sahate jñāter jñātiḥ kadācana //
MBh, 13, 107, 105.1 vṛddho jñātistathā mitraṃ daridro yo bhaved api /
Manusmṛti
ManuS, 4, 239.2 na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //
Saundarānanda
SaundĀ, 15, 38.1 ahito dṛśyate jñātirajñātirdṛśyate hitaḥ /
Matsyapurāṇa
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 44, 37.2 lomapādānmanuḥ putrā jñātistasya tu cātmajaḥ //
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /